SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः १२७ स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ।।७४॥ अन्वय-यः, परार्थव्यासङ्गात् , स्वार्थपरताम् , उपजहत् , अथ, गुणभूतेषु, सततम् , अभेदैकत्वं, वहति, यस्य, अन्तः, स्वभावात् , ललितोदात्तमहिमा, स्फुरति, यः, समर्थः, सः, कोऽपि, पुरुषः, नित्यं, जयतितराम् । शब्दार्थ-- यः = जो। परार्थव्यासङ्गात् = दूसरोंके भलेमें लगनेसे स्वार्थपरता = अपने भलेको चिन्ताको। उपजहत् = छोड़ देता है । अथ = और । गुणभूतेषु = ( शान्ति आदि ) गुणोंमें । सततं = निरन्तर । अभेदेन = अभिन्नतासे । एकत्वं = एकरूपताको । वहति = धारण करता है.। यस्य अन्तः = जिसके हृदयमें । -स्वभावात् = जन्मसे ही। ललितः = सुन्दर । उदात्तमहिमा = महान् होनेका गौरव.। स्फुरति = चमकता है। यः समर्थः = जो समर्थ है,। स कोऽपि पुरुषः = वह कोई भी पुरुष । नित्यं = नित्य ही । जयतितराम = अत्यन्त श्रेष्ठ है। दीका-यः जनः । परस्मै अयं परार्थः, स चासौ व्यासङ्गः = दत्तचित्तत्वं तस्मात् ,परार्थव्यासकात परोपकारार्थमित्यर्थः । हेतौ पंचमी। स्वार्थपरता = स्वीयहितपरायणताम् । उपजहतीति उपजहत् = त्यजतीत्यर्थः । अथ तथाच । यः सततं = निरन्तरं गुणा एव गुणभूताः तेषु = मूर्तिमच्छान्त्यादिगुणेषु इतिभावः (युक्ते मादावृते भूतम्-अमरः ):। न विद्यते भेदो यस्मिन् तच्च तदैकत्वं इति अभेदकत्वंद्वैतावभासरहितत्वं । बहति - धारयति । यस्य अन्तः = हृदि । ललितः = सुन्दरः । उदात्तमहिमा = वदान्यमाहात्म्यं । स्वभावाद् = निसर्गाद् एव । नतु लोकप्रार्थनया इतिभावः । स्कुरति । यः समर्थः = दक्षः । अस्ति । स = एवंभूतः । कोऽपि अनिर्वाच्यगुणनिकरः । पुरुषः । जयतितरां = सर्वोत्कर्षम वर्ततेतराम् इत्यर्थः। For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy