SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११८. www.kobatirth.org लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥६६॥ अन्वय- विश्वाभिरामगुणगौरवगुम्फितानां, निर्मलधियां, अपि, रोषः, रमणीयः एव, लोकम्पूणैः, परिमलैः परिपूरितस्य, काश्मीरजस्य, कटुता, अपि, नितान्तरम्या । ब Acharya Shri Kailassagarsuri Gyanmandir शब्दार्थ - विश्वाभिरामगुण = जगत् में सुन्दर जो गुण, गौरवयुम्फितानां = ( उनके ) महत्त्वत्से गुंथे हुए । निर्मलधियां स्वच्छबुद्धिवालोंका । रोषोऽपि = क्रोध भी । रमणीय एव = मनोहर ही होता है । लोकम्पूणैः संसारको तृप्त करनेवाले । परिमलैः = सुगन्धोंसे । परिपूरितस्य भरे हुए । काश्मीरजस्य = काश्मीरी केसरकी । कटुता अपि तीक्ष्णता ( कड़वापन ) भी । नितान्तरम्या = अत्यन्त रमणीय ही होती है । भामिनी- विलासे -- For Private and Personal Use Only टीका -- विश्वस्मिन् = जगति अभिरामाः = रमणीया ये गुणाः दयादाक्षिण्यादयः तेषां यद् गौरवं = पौष्कल्यं तेन गुम्फिताः = ग्रथिताः, तेषाम् । एवंभूतानां । निर्मला = स्वच्छा । धीः = मतिः येषां तेषां । सुमनसामित्यर्थः । रोषः कोपः । अपि । रमणीय एव = सुन्दर एव, भवतीतिशेषः । दृष्टान्तेन स्पष्टयति — लोकं पृणम्तीति लोकम्पृणाः तैः = जगत्परितोषकैः । परिमलैः = आमोदैः । परिपूरितस्य = भरितस्य काश्मरजीस्य = कुङ्कुमस्य । ( काश्मीरे जातः तस्य; अथ' - कुङ्कुमं काश्मीरजन्मा- - अमर: ) कटुता = लीक्ष्णता । अपि । नितान्तं रम्या नितान्तरम्या सदैव रमणीया भवतीतिशेषः । = भावार्थ - जगत्को सुन्दर लगनेवाले गुणोंसे युक्त, निर्मलबुद्धिवाले, सज्जनोंका कोप भी रमणीय ही होता है । जैसे अतिशय सुगन्धसे पूर्ण कुंकुमकी कटुता भी अच्छी ही लगती है । टिप्पणी जहाँ गुणोंका ही बाहुल्य है वहाँ यदि एक-आध दोष
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy