________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
भामिनी-विलासे
होते हैं। उसकी मनोरम आकृतिको देखकर ही आतॊको पीड़ाशान्तिका आश्वासन होते लगता है। इस प्रकार उसका सारा कार्यकलाप ऐसा होता है जो साधारण वाणीसे अवर्णनीय है। ___ इस पद्यमें भेदकातिशयोक्ति अलंकार है । लक्षण-भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम् । रस-गंगाधर में भी यह पद्य अतिशयोक्तिका ही उदाहरण है । वसन्ततिलका छन्द है ॥६७॥ महान् की महत्ता विपत्तिमें और भी निखर उठती हैआपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुदहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥६॥ अन्वय-महाशयचक्रवर्ती, आपद्गतः, अकृतपूर्वम् , उदारगुभावं, विस्तारयति, किल, कालागुरुः, दहनमध्यगतः, समन्तात् , लोकोत्तरं, परिमलं, प्रकटीकरोति ।
शब्दार्थ--महाशयचक्रवर्ती = महापुरुषोंमें भी श्रेष्ठ ( व्यक्ति)। आपद्गतः = विपत्तिग्रस्त होनेपर । किल = निश्चय ही । अकृतपूर्व जैसा पहिले नहीं किया था अर्थात् सम्पन्न अवस्थासे भी अधिक । उदारभावं = उदारताको । विस्तारयति = बढ़ा देता है । कालागुरुः = चन्दन । दहनमध्यगतः = अग्निमें पड़नेपर। समन्तात् = चारों ओर । लोकोत्तरं अलौकिक ( अद्भुत )। परिमलं = सुगन्धको। प्रकटीकरोति = प्रकट करता है।
टीका-महान् = विशाल: गम्भीरो वा आशयः = अभिप्रायो येषां ते महाशयाः तेषां चक्रवर्ती सार्बभौमः, ( चक्रे भूमण्डले राजमण्डले वावर्तितुं शीलमस्य; चक्र + / वृतु वर्तने + णिनिः) उदारचेतसां मूर्धन्य इत्यर्थः । आपद्गतः = विपत्तिग्रस्तः सन् । पूर्व कृत इति कृतपूर्वः। तादृशो न
For Private and Personal Use Only