SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ भामिनी-विलासे पिब = स्तनोंसे दूध पियो । मददन्तावलधिया = उन्मत्त हाथी समझकर । हरिदन्तेषु = दिशाओंके छोरोंमें । परुषान् = कठोर । दृगन्तान् = आँखोंके कोनोंको । किमिति आधत्से = क्यों कर रहे हो। अयं =यह । नवनील:= साँवला । जलधरः = मेघ । त्रयाणां अपि = तीनों ही । लोकानां = लोकोंके । हृदयतापं = हृदयके सन्तापको। परिहरन् = मिटाता हुआ। धीरंधोरं = गम्भीर । ध्वनति = गरज रहा है। _____टीका-हे पोत = शिशो! ( यानपात्रे शिशौ पोतः--अमरः ), त्वम् , इह = मदीयपयोधरमण्डले । स्तन्यं = पयः । पिब । मदः = यौवनादिविकारः तत्प्रधानाश्च ते दन्तावलाश्च हस्तिनश्च ( अतिशयितौ दन्तौ अस्य, दन्त + वलच्, दीर्घ, दन्ती दन्तावलो हस्ती-अमर:) गन्धद्विपादिवत्समासः । तद्धिया = उन्मददन्तिभ्रान्त्या इत्यर्थः । हरितां = दिशां अन्तेषु = अवसानेषु ( हरन्ति अनया, /ह + इतिः ( उणादिः ), दिशस्तु ककुभः काष्ठाः आशाश्च हरितश्च ता:-अमरः ) परुषान् = रोषकषायितान् ( पिपति = पूरयति अलंबुद्धिं करोति, / पालन पूरणयोः + उषच्, ( उणादि ), निष्ठुरं परुषं-अमरः) । दृगन्तान् = नेत्रकोणान् । किमितिकिमर्थ । आधत्से = करोषीत्यर्थः । यतः । अयं = यस्त्वया गजत्वेनानुमितः सः । तु । नवश्चासौ नीलश्च नवनीलः=सुन्दरनीलवर्णः । जलधरःमेघः । त्रयाणाम्, अपि । लोकानां भुवनानां । हृदयतापं = अन्तरूष्माणं, परिहरन् = निवारयन् । धीरं-धीरं = शनैः शनैः इत्यर्थः । ध्वनति = शब्दं करोति । ___भावार्थ-हे सिंहशिशो ! तुम ( मेरे स्तनका ) दूध पियो । उन्मत्त हाथी समझकर दिशाओंके छोरोंकी ओर लाल आँखोंसे क्यों देखते हो ? यह तो त्रिभुवनके हृदय-संतापको हरनेवाला सुन्दर श्यामल मेघ धीरेधीरे गरज रहा है। टिप्पणी-तेज और प्रताप किसीके सीखने या सिखानेकी वस्तु नहीं । ये जिनमें होते हैं तो स्वभावसे ही होते हैं। सिंहका बच्चा दुध For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy