SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० भामिनी- विलासे उछलते हुए जलमें, निर्भर = प्रचुर, महावर्तेः = बड़े बड़े भँवरोंसे । समावर्तितः = चारों ओर घुमाया गया । असौ = यह । गजग्रामणीः गजश्रेष्ठ | पुनः = फिर । ग्रावा इव = पत्थरको तरह । रसातलं = पातालको । नीतः = पहुँचा दिया गया । टीका - श्रितः = वासत्वेन स्वीकृतः नगः = पर्वतः यैस्ते श्रितनगाः तत्सम्बुद्धी, अचलस्था इत्यर्थः । चञ्चलस्य भावः चाञ्चल्यं तज्जुपन्तीति चाञ्चल्यजुषः = चपलस्वभावाः । रे मृगाः । कल्लोलानां = महदूर्मीणां ( स्त्रियां वीचिरथोमिषु । महत्सूल्लोलकल्लोलो1- अमर: ) मालाः = पङ्क्तयः ताभिः आकुला = व्याप्ता, ताम् । अम्बुधेः कामिनी अम्बुधिकामिनी तां = समुद्रगामित्यर्थः । एतां = गङ्गारूपां संगाहितुं = विलोडयितुं कथं वा व्यवसिताः = प्रवृत्ताः स्थ । यत् = यतः अत्रैव = भवत्प्रवृत्तिस्थल एव, उच्छलत् = ऊर्ध्वं गच्छत् तच्च तदम्बु = जलं तस्य यो निर्भरः = आधिक्यं तेन ये महान्तः आवर्ताः = जलभ्रमाः (स्यादावर्तोम्भसां भ्रमः:- अमर: ) तैः समावर्तितः = समन्ताद्भ्रामितः, असौ त्वत्पूर्ववर्ती इति भावः । गजग्रामणीः = करिश्रेष्ठः । पुनः, ग्रावेव पाषाणवत् । रसातलम् = अधस्तलं नीतः = प्रापितः । भावार्थ- पहाड़ोंपर रहनेवाले रे चञ्चल मृगो ! बड़ी-बड़ी तरङ्गोंसे आकुल इस समुद्रगा नदीको थाह लेने क्यों चले हो । इसके उछलते हुए जलमें बारबार बने बड़े-बड़े भँवरों ( आवर्ती ) में चारों ओर घुमाया गया वह विशाल हाथी यहींपर पाषाणखण्डकी तरह डुबा दिया गया । For Private and Personal Use Only = = टिप्पणी- जहाँ बड़े-बड़े सामर्थ्यशाली भी गोता खा जाते हैं वहाँ अल्पसामर्थवालों का प्रयत्न करना उनकी मूर्खताका ही द्योतक है । इसी भावको इस अन्योक्ति द्वारा व्यक्त किया है । पर्वतकन्दराओंमें रहनेवाले मृगों द्वारा उछलती लहरोंवाली समुद्रगामिनी नदीकी थाह लेनेका प्रयत्न करना दुःसाहस ही तो है । समुद्रकामिनी यह विशेषण नदीकी अगाध - ताका द्योतक है । "अत्रैव” पदसे उस स्थलविशेषका निर्देश होता है जहाँ
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy