________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः इन्द्रके पुण्योंका परिणाम होनेका आरोप किया गया है साथ ही खाण्डवको नृत्यभू और अग्निपर नटत्वका भी आरोप है अतः यह रूपक अलंकार है । शार्दूलविक्रीडित छन्द है ॥५५॥ मनुष्य क्या सोचता है और विधाता क्या कर देता है-- स्वस्वव्यापृतिमनमानसतया मत्तो निवृत्ते जने चञ्चकोटिविपाटिताररपुटो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमास्वादयत्यन्तः सम्प्रविवेश वारणकराकारः फणिग्रामणोः ॥५६॥
अन्वय-जने; स्वस्वव्यापृतिमग्नमानसतया, मत्तः, निवृत्ते, चञ्चकोटिविपाटिताररपुटः, अहं, पञ्जरात् ; यास्यामि, एवं, कीरवरे, मनोरथमयं, पीयूषं, आस्वादयति, वारणकराकारः, फणिग्रामणीः, अन्तः, सम्प्रविवेश ।
शब्दार्थ-जने = लोगोंके । स्वस्वव्यापृतिमग्नमानसतया = अपने अपने कामोंमें चित्त लगा लेनेसे । मत्तः = मेरे पाससे । निवृत्ते = हट जानेपर । चंचूकोटिविपाटिताररपुटः = चोंचकी अगली नोकसे ( पिंजरेके ) द्वारोंको खोलकर । अहं = मैं, पंजरात् = पिंजरेसे । यास्यामि = निकल जाऊँगा । एवं = ऐसा । कीरवरे = तोतेके । मनोरथमयं = अभिलाषारूप । पीयूषं = अमृतको। आस्वादयति = चखते हुए। वारणकराकारः = हाथीकी सूंड जैसा। फणिग्रामणीः = बड़ा भारी सर्प । अन्तः = भीतर । सम्प्रविवेश = घुस आया।
टीका-जने = लोके । स्वा च स्वा च या व्यापृतिः = व्यापारः तत्र मग्नं = संलग्नं मानसं यस्मिन् तत् स्वस्वव्यापृतिमनमानसं तस्य भावः तत्ता, तया = निजव्यापारासक्तचित्ततया मत्तः = मत्सकाशात् । जने = लोके निवृत्ते = दूरीभूते । सति । चंचूकोटिना = चंच्वग्रभागेन विपा.
For Private and Personal Use Only