SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः सीमामिमां कलय भिन्नकरीन्द्रकुम्भ मुलामयीं हरिविहारवसुन्धरायाः ॥४७॥ अन्वय-कृष्णसार ! गुरुगर्वनिमीलिताक्षः, अस्मिन्, कानने, एणीगणेषु, किं खेलसि, खलु, इमां, भिन्नकरीन्द्रकुम्भमुक्तामयीं, हरिविहारवसुन्धरायाः, सीमां, कलय । शब्दार्थ-कृष्णसार = हे कृष्णसार नामक मृग ! गुरुगर्दनिमीलिताक्षः = अत्यन्त घमण्डसे आँख मूंदे हुए। अस्मिन् कानने = इस वनमें। एणीगणेषु = हरिणियोंके बीच । किं खेलसि खलु = क्या क्रीड़ा करते हो। इमां = इस ( भूमि ) को तो। भिन्न = फाड़े हुए करीन्द्रकुम्भ = गजेन्द्रोंके कपोलोंकी, मुक्तामयीं = मोतियों ( गजमुक्ताओं) से भरी । हरिविहारवसुन्धरायाः = सिंहकी क्रीडाभूमिकी । सीमां कलय = सीमा समझो। टीका-( कृष्णेन सारः - शबलः, तत्सम्बुद्धी) हे कृष्णसार = तदाख्य मृगश्रेष्ठ ! गुरुः = महान्, स चासौ गर्वश्च तेन निमीलिते = मुद्रिते अक्षिणी = नेत्रे यस्य सः परमाभिमानमुकुलितलोचन इत्यर्थः । एवंभूतः सन् अस्मिन् । कानने = अरण्ये ( अटव्यरण्यं विपिनं गहनं काननं वनम्-अमरः )। किम् इत्याक्षेपे । एणीनां = मृगीणां ( एति, Vइण् गतौ–ण:-डीप् ) गणाः = समूहास्तेषु एणीगणेषु। खेलसि = क्रीडसि । खलु । इमां तु । भिन्नकरीन्द्रकुम्भमुक्तामयीं भिन्नानां = विदारितानां, करीन्द्रकुम्भानां = गजेन्द्रकपोलानां या मुक्ताः = मौक्तिकानि तैः प्रचुरा, ताम् । हरेः = केसरिणः ( हर्यक्ष: केसरी हरिः-अमरः ) या विहारवसुन्धरा = विलासभूमिः ( वसु धारयति, वसु धृ + खच्, मुमागमः ) तस्याः सीमां = मर्यादाम्, आकलय = बुद्धयस्व।। भावार्थ-हे कृष्णसार ! अत्यन्त अभिमानपूर्वक आँखें मूंदकर इस वनमें मृगीगणोंसे क्रीड़ा क्या कर रहे हो ? गजेन्द्रोंके विदीर्ण कपोलोंसे For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy