________________
Shri Mahavir Jain Aradhana Kendra
व्याख्याभवतिः
११५७॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ते धम्मत्थिकाए पवतंति, गहलक्खणे णं धम्मत्थिकाए । अहम्मत्थिकारणं जीवाणं किं पवत्तति । गोयमा ! अहम्मत्थिकारणं जीवाणं ठाणनिसीयातुयहण मणस्स य एगत्ती भावकरणता जे यावन्ने० थिरा भावा सब्वे ते अहम्मत्थिकाए पवत्तंति, ठाणलक्खणे णं अहम्मत्थिकाए ॥
[प्र० ] हे भगवन् ! आ लोक केवो कद्देवाय छे ? [उ ] हे गौतम! आ लोक पंचास्तिकायरूप कहेवाय छे, ते आ प्रमाणे- १ धर्मास्तिकाय, २ अधर्मास्तिकाय, यात्रत् - ( ३ आकाशास्तिकाय ४ जीवास्तिकाय अने ५ पुद्गलास्तिकाय. [१०] धर्मास्तिकाय वडे जीवोनी शी प्रवृत्ति धाय ? [अ०] हे गौतम! धर्मास्तिकाय वडे जीवोनुं आगमन, गमन, भाषा, उन्मेष (नेत्रनुं उघडं) मनोयोग वचनयोग अने काययोग प्रवर्ते ; ते शिवाय बीजा तेवा प्रकारना गमनशील भावो छे, ते सर्व धर्मास्तिकायथा प्रवर्ते छे, केमके गतिलक्षण धर्मास्तिकाय छे. [म] हे भगवन् ! अधर्मास्तिकायवडे जीवोनी सी प्रवृत्ति थाय १ [उ०] हे गौतम! अधर्मास्तिकाय बडे जीवोनुं उभा रहेनुं, बेसनुं, सुबुं अने मनने स्थिर कर-वगेरे प्रवर्ते छे, ते शिवाय बीजा स्थिर भावो के ते सर्वे अधर्मास्तिकाय थकी प्रत छे, केमके स्थितिलक्षण अधर्मास्तिकाय छे.
आगासत्थिकाए णं भंते! जीवाणं अजीवाण य किं पवत्तति ?, गो० आगासस्थिकारणं जीवदव्वाण य अजीव वाण य भाषणभूण- एगेणवि से पुने दोहिवि पुन्ने सयंपि माएजा । कोडिसएणवि पुत्रे कोटिसहस्संपि माएजा || १ || अवगाहणालकवणे णं आगासत्थिकाए । जीवत्थिकारणं भंते! जीवाणं किं पवसति ?, गोयमा ! जीवत्थिकारणं जीवे अनंनाणं आभिणिबोहियनागपजवाणं अनंताणं सुयनाणपञ्जवाणं एवं जहा वितियसए
For Private And Personal
१२ शक्
उद्देशः ४ ॥११५०॥