________________
Shri Mahavir Jain Aradhana Kendra
व्याख्याप्रज्ञठिः ॥१३६७।।
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमाणे यावत् वैमानिको सुधी जाणवुं. ।। ५६५ ।।
कणं भंते! सरीरगा पण्णत्ता ?, गोयमा ! पंच सरीरगा पण्णत्ता, तंजड़ा - ओरालिए जाव कम्मए, कति णं भंते! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता, संजहा- सोइंदिए जाव फार्सिदिए, कतिविहे णं भंते । जोए पण्णत्ते ?, गोयमा ! तिबिहे जोए पण्णत्ते, तंजा - मगजोए बहजोए कायजोए ॥ जीवे णं भंते ! | ओरालि सरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं ?, गोगमा ! अधिकरणीवि अधिकरणंपि, से केणट्टेणं भंते! एवं बुचइ अधिकरणीयि अधिकरणंपि?, गोयमा ! अविरतिं पडुच, से तेणद्वेणं जावअधिकरणपि, पुढविकाइए णं भंते! ओरालि यसरीरं नित्तेमाणे किं अधिकरणी अधिकरणं १, एवं चेव, एवं जाब माणुस्से । एवं वेडव्विसरीरंपि, नवरं जस्स अस्थि, जीवे णं भंते! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी० १, पुच्छा गोमा ! अधिकरणीवि अधिकरणंपि, से केणद्वेषां जाब अधिकरणंपि १, गोयमा । पमायं पहुच, से तेणद्वेणं जाव. अधिकरणं, एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सव्वजीवाणं भाणियव्वं, एवं कम्मगसरीरंपि । जीवे णं भंते! सोइंदियं निव्वतेमाणे किं अधिकरणी अधिकरणं ?, एवं जहेब ओरालिपसरीरं तहेब सोइंदियंपि भाणियव्वं, नवरं जस्स अस्थि सोइंदियं, एवं चक्खिदियघार्णिदियजिभिदियफासिंदियाणवि, नवरं जाणियब्वं जस्स जं अस्थि । जीबे णं भंते! मणजोगं निव्वत्तेमाणे किं अधिकरणी अधिकरणं, एवं अहेष सोइंदियं तब निरवसेसं बड़जोगो एवं शेष, नवरं एगिंदिप वजाणं, एवं कायजोगोबि, नगरं सव्वजीवाणं जाब वैमाणिए ।
For Private And Personal
१६ शतके उद्देश १ ॥१३६७॥