________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रकतिः
॥९२४॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उद्देशक ७
कन्निं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुपदीवे नामं दीवे पन्नत्ते ?, एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदेतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियत्र्वा । सेवं भंते! सेवं भंतेत्ति जाव विहरति ॥ ॥ सूत्रं ४०८ ) ।। १०-३४ ॥ दसमं सयं समतं ॥ १० ॥
[प्र० ] हे भगवन् ! उत्तरमा रहेनारा एकोरुक मनुष्योनां एकोरुक नामे द्वीप कये स्थळे कचो छे ? [ उ०] हे गौतम! जीवाभिगमत्रमां का प्रमाणे सर्व द्विपो संबन्धे यावत् शुद्धदंवद्वीप सुधी कहेनुं. ए प्रमणे प्रत्येक द्वीप संबन्धे एक एक उद्देशक कहेवो. एम अख्यावीश उद्देशको कहेवा. हे भगवन् ! ते एमज छे, हे भगवन् । ते एमज छे. ( एम कही भगवान् गौतम यावत् विहरे छे.) ॥ ४९८ ॥
भगवत् सुधर्मस्वामीप्रणीत श्रीमद् भगवतीसूत्रना १० मा शतकमां सातमा उद्देशानो मूलार्थ संपूर्ण धयो. ZUE) Mihin) TALHAN) (MAN) (PLANT) DIRIGINT, DEMIEN) TORCI M MAINTENTIO
॥ इति श्रीमद्भयदेवाचार्यवृत्तियुतं दशमंशतकं समाप्तम् ॥
HWH) OILUKYO, VAINNINE, OPAZNO TAIGIAID INPATAN COCINA UNDIEN BRAND
For Private And Personal
१० शतके
उद्देशः७ ||९२४ ॥