________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या. प्रज्ञप्तिः ॥९९६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मसकारं वा उस्सवेह २ ममेतमाणत्तियं पञ्चपिणह, तए णं ते कोडुंबियपुरिसा बलेणं रन्ना एवं वृत्ता० जाव पदपिणंति । तए णं से बले राया जेणेव अढणसाला तेणेव उवागच्छति तेणेव उवागच्छित्ता तं चैव जाव मज्जघराओ पडिनिक्खमइ पडिनिक्खमित्सा उत्सुकं उक्करं उकि अदिज्जं अमिज्जं अभडप्पवेसं अदंडकाडांडेमं अधरिमं गणियावर नाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुझ्य पक्कीलियं सपुंरंजणजाणवयं दसदिवसे ठिवडियं करोति । तए णं से बले राया दसाहियाए ठिइवडिवाए वहमाणीए सईए य साहस्सिए य सयसाहस्सिए य दाए य भाए य दलमाणे य दबाबेमाणे य सए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ तइए दिवसे चंद सूरदंसणियं करेड़ छढे दिवसे जागरियं करेह एक्कारसमे दिवसे वीतिकते निव्वत्ते असुहजायकम्मकरणे संपत्ते बारसाह दिवसे विडलं असणं पाणं खाइमं साइमं उवक्खडाविंति उ० २ जहा सिवो जाव खत्तिए य आमंतेति आ० २ तओ पच्छा पहाया कय० तं चैव जाव सकारेंति सम्मार्णेति २ तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अजयपज्जयपि उपज्जयागयं बहुपुरिस परंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्वणकरं अपमेयारूवं गोन्नं गुणनिष्पन्नं नामधेज्जं करेंति-जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अहं एयस्स दारगस्स नामघेज्जं महच्चले, तए णं तस्स दारगरस अम्मापियरो नामधेज्जं करेंति महब्बलेत्ति ।
त्यार बाद ते बल राजा कौटुंबिक पुरुषोने बोलावी आ प्रमाणे कछु - 'हे देवानुप्रिय । तमे शीघ्र हस्तिनापुर नगरमा केदीओने
For Private And Personal
११ चातके
उद्देशः ११ ॥९९६ ॥