________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsari Gyarmandir PIकुशल अने विनयवाळी दासीओना परिवारसहित, तेमज पोताना देशनी दासीओ, खोजाओ, वृद्ध कंचुकिओ अने मान्य पुरुषोना व्याख्या18| वृन्द साथे ते देवानंदा पोताना अंत:पुरथी निकळे छे. निकळीने ज्या बहारनी उपस्थान शाळ छे अने ज्यां धार्मिक यान प्रवर (श्रेष्ठ | 189 शतके प्रवाप्तिः रथ) उभो छे त्यां आवे छे. उद्देश६ // 824 // तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियाल-12 * // 24 // संपरिबुडे माहणकुंडग्गाम नगरं मज्झमज्झेणं निग्गच्छद निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छहत्ता छत्तादीए तित्थकरातिसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेह २त्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताण दवाणं विउसरणयाए एवं जहा वितियसए जाव तिविहाए पज्जुवासणयाए पज्जुवासति, तए णं सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पच्चोरुभति, धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता बहहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा-सचित्ताणं दब्वाणं विउसर|णयाए अचित्ताण दव्वाण अविमोयणयाए विणयोणयाए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्ती-13 भावकरणेणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागच्छित्ता समणं भगवं महावीरं तिकखुत्तो आयाहिणं पयाहिणं करेइ २त्ता वंदह नमसइ बंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कटु ठिया चेव | सपरिवारा सुस्समाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा जाव पज्जुवासइ // (सूत्रं 380) / SOCTERNAMA BRECARRACKNOKARTIK For Private and Personal Use Only