________________
P
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
%
%
%
R
से केण?णं जाव विगछिस्संति वा !, से नूणं भंते!अजो ! पासेण अरहया पुरिसादाणीएणं सासए लोए व्याख्या
| वुइए अणादीए अणवदग्गे परित्त परिवुडे हेट्टा विच्छिपणे मज्झे संखित्त उप्पि विसाले अहे पलियकसंठिए ५ शतके प्रज्ञप्ति है मज्झे वरवइरविग्गहिते उपि उद्धमुइंगाकारसंठिए तेंसिं च णं सासयंसि लोगंसि अणादियसि अणवदग्गंसि | उद्देशः९ ॥४१६॥
परित्तंसि परिवुडंमि हेट्ठा विच्छिन्नंसि मज्झे संखित्तसि उपि विसालंसि अहे पलियंकसंठियसि मज्झे वरवडर | ॥४१६॥ विग्गहियंसि उप्पि उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पजिना निलीयंति परित्ता जीवघणा उपजित्ता २ निलीयंति से नृणं भूए उप्पन्ने विगए परिणए अजीवेहिं लोकति पलोकइ, जे लोकह से लोए?, हंता भगवं ते] :, स तेण?णं अजो ! एवं वुच्चइ असंखेने तं चेव । तप्पभितिं च णं ते पासावचिजा थेरा भग|वंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्यन्न सव्वदरिसी [ग्रं० ३०००], तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासी-इच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचम-18 हव्वइयं सप्पडिकमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तए णं ते पासावचिजा थेरा भगवंतोजाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवालोएसु उववन्ना ॥ (सूत्रं२२५)॥
[प्र०] हे भगवन् ! ते क्या हेतुथी यावत् नष्ट थशे ? [उ०] हे आर्य! ते निश्चयपूर्वक छे के, आपना (गुरुवरूप ) पुरुषादा-1 नीय पुरुषोमां ग्राह्य पार्श्व अर्हते लोकने शाश्वत कह्यो छे, तेमज अनादि, अनवदन अनंत, परिमित, अलोकवडे परिवृत, नीचे
%
%
ERe%
%A
4
%*
For Private and Personal Use Only