________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेणं कालेणं तेणं सनपणं समणे भगवं महावीरे महाकहाडिवन्ने यावि होत्था, कालोदाई यो व्याख्या सातं देसं हवनागए, कालोद ईति समणे भगवं महावीरे कालोदाई एवं बयासी-से नूर्ण [भंते ! T७ शतके प्रज्ञप्तिः कालोदाई अन्नया कयाई एगयओ सहियाणं समृवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं मन्ने उश:१० ॥५६३॥
एवं?, से गूणं कालोदाई अत्थे समझे ?, हंता अत्थि तं०, सच्चे णं एसमढे, कालोदाई ! अहं पंचत्यिकाल पनवेमि, तंजहा-धम्मत्यिकामं जाव पोग्गलस्थिकाय, तत्थ णं अहं चत्तारि अस्थिकाए अजीवत्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलथिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीर एवं वदासि-पयंसि णं भंते ! धम्मत्थिकायंमि अधम्मत्किायमि आगासस्थिकार्यसि
अरूविकायंसि अजीवकायंसि चकिया केइ आसइत्तए वा १ मइत्तए वा २ चिट्ठहत्तए वा ३ निसीइत्तए दवा ४ तुयद्वित्तए वा?, णो तिणढे०, कालोदाई पगंसि णं पोग्गस्विकार्यसि रूविकायंसि अजीवकार्यसि चकिया के आसइत्तए वा महत्तए वा जाच तुयहित्तए वा,
ते काले, ते समये श्रमण भगवान महावीर महाकथा प्रतिपन-(घणा माणसोने धर्मोपदेश करनामा प्रवृत ) हता. कालोदायी ते स्थळे शीघ्र आव्यो. हे कालोदायि ! प्रमाणे [बोलावीने] श्रमण भगवान् महावीरे कालोदायीने आ प्रमाणे कई-हे कालोदायि ! अन्यदा कोई दिवसे एकत्र एकठा थयेला, आवेला, वेठेला एवा तमने पूर्व कह्या प्रमाणे [पंचास्तिकाय संबन्चे विचार थयो हतो?]] यावत् ए वात ए प्रमाणे केम मानी शकाय? [एवो विचार थयो हतो?] हे कालोदायि ! खरेखर आ वात यथार्थ के. हा, यथार्थ
R-4
-%
For Private and Personal Use Only