________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः
॥५५२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडनिमित्ता जेणेव बाहिरिया उबट्टाणसाला जेणेव चाउरघंटे आसरहे तेणेव उवागच्छइ उवागच्छत्ता चाउग्घंटं आसरहं दुरूहह २ हयगयरह जाव संपरिवुडे महया भडचडगर • जाव परिक्खित्ते जेणेव रहमु|सले संगामे तेणेव उवागच्छइ २ ता रहमुसलं संगामं ओयाए, तए णं से वरुणे णागणत्तुए रहमुसलं संगामं ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हह - कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुि पहाड़ से पडिणित्तए, अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए सरिसव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागए, तए णं से पुरिसे वरुणं णागणत्तयं एवं वयासी - पहण भो वरुणा ! णागणत्तुया ! प० २, तए णं से वरुणे णागणत्तुए तं पुरिसं एवं वदासीनो खलु मे कप्पर देवाणुप्पिया ! पुठिंव अहयस्स पणित्तए, तुमं चेव णं पुत्र्वं पहणाहि, तए णं से पुरिसे वरुणे णागण एणं एवं वृत्ते समाणे आसुरुते जाव मिसिमिसेमाणे धणुं परामुसह २ उसुं परामुसह उसुं परामुसिना ठाणं ठाति ठाणं ठिचा आययकन्नाययं उसुं करेइ आययकन्नाययं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारी करेह, तए णं से वरुणे णागनत्तए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धं परामुसइ धणुं परामुसित्ता उसुं परामुसह उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययं० २ तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवेइ, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारी
For Private and Personal Use Only
७ शतके उद्देशः ९ ॥५५२ ।।