SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भारने वहन करवा अर्थे जेम साप बिलमा पेसे तेम पोते आहार करे, हे गौतम ! ए शस्त्रातीत, शस्त्रपरिणामित यावत् पानभोजननो | * अर्थ को छे. हे भगवन् ! ते एमज छे, हे भगवन् ! ते एमज छे, एम कही गौतम ! यावत् विचरे छे. ॥ २६८ ॥ भगवत् सुधर्मस्वामीप्रणीत श्रीमद् भगवतीसूत्रना सातमा शतकमा प्रथम उद्देशानो मूलार्थ संपूर्ण थयो. व्याख्याप्रज्ञप्तिः ॥५०२॥ 4 ७ शतके उद्देशः२ ॥५०२॥ %AAROUSANSAR % उद्देशक २. से नूर्ण भंते ! सब्वपाणेहिं सब्वभूपहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपञ्चक्खायं भवति? दुपच्चक्खायं भवति?, गोयमा! सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सिय सुपचक्खायं भवति, सिय दुपचक्खायं भवति, से केण?णं भते! एवं वुच्चइ सव्वपाणेहिं जाव सिय दुप्पचक्खायं भवति?, गोयमा ! जस्स ण सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सवपाणेहिं जाव सव्वसत्तेहिं पञ्चक्वायमिति वदमाणस्स नो सुपचक्खायं भवति, दुपच्चरखायं भवति, एवं खलु से दु. पञ्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पचक्खायमिति वदमाणो नो सच्च भासं भासइ, मोसं भासं भासइ, एवं खलु से मुसाबाई सव्वपाणेहिं जाव सब्वसत्तहिं तिविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले यावि भवति, जस्स णं सव्वपाणेहिं जाव सब्यसत्तेहिं पच्च % % %*s For Private and Personal Use Only
SR No.020107
Book TitleBhagvati Sutram Part 02
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy