________________
Shri Mahavir Jain Aradhana Kendra
व्याख्याप्रज्ञप्तिः
॥४९९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रहित पानभोजन कडेवाय, आ अंगारदोपरहितः धूमदोषरहित अने संयोजनादोषरहित पानभोजननो अर्थ को छे. २६७॥ अह भंते! खेत्तातिकंतस्स कालातिकंतस्स मग्गातिकंतस्स पमाणा तिक्कंतस्स पाणभोयणस्स के अट्ठे पन्नत्ते ?, गो० ! जे णं निग्गंथे वा निग्गंधी वा फासुएसणिज्जं णं असणं ४ अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सरिए आहारमाहारेति एस णं गोयमा ! वित्तातिकंते पाणभोयणे, जेणं निग्गंथो वा २ जाव साइमं पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिम पोरिसिं उवायणावेत्ता आहारं आहारेंइ एस णं गोयमा ! कालातिक्कंते पाणभोयणे, जे णं निग्गंधो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयण| मेराए वीइकमावइत्ता आहारमाहारेड एस णं गोयमा ! मग्गातिकंते पाणभोयणे, जेणं निग्गंथो वा निग्गंधी वा फासुएसणिजं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवाल कुक्कुडिअंडगप्पमाणमेते कवले आहारमाहारेमाणे अवड्ढोमोयरिया सोलसकुक्कुडिअडगप्पमाणमेते कवले आहारमाहारेमाणे दुभागण्पत्ते च उब्वीस कुक्कुडिअडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्केणवि गासेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्यं सिया, एम णं गोयमा खेत्तातितस्स कालातिक्कंतस्स मग्गातिकंतस्स पमाणातिक्कंतस्स पाणभोयणस्स अट्ठे पन्नत्ते ॥ ( सूत्रं २६८ ) |
For Private and Personal Use Only
७ शतके उद्देशः १
॥ ४९९ ।।