________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रखतिः
॥२५२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्तच्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं परिग्गह्यं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव वउडयं दारुमयं पडिग्गह्यं गहाय मुंडे भवित्ता दणामाए फबजाए पब्वइत्तए, पत्रवइविय समाणे तं चेव, जाव आयावणभूमीओ पश्चोरुभइ २ ता सयमेव चउप्पुयं दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे हुए पडड़ कप्पड़ मे तं पंधे पहियाणं दलहत्तए, जं मे दोचे पुडए पडइ कप्पड़ में तं कागसुणयाणं दलइत्तए, जं मे तचे पुडए पडइ कप्पइ मे त मच्छकच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पड़ मे तं अप्पणा आहारितएत्तिकहु एवं संपेer २ कल्ले पाउप्पभागाए रयणीए तं चैव निरवसेसं जाव जं मे (से) वउत्थे पुडर पडइ तं अप्पणा आहारं आहारेह, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतबोकम्मेणं तं चेत्र जाव बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडये च दारुमयं पडिग्गहियं एगंतमंते एडेड़ २ बेमेलस्स सन्निवेमस्स दाहिणपुरच्छिमे दिसीभाते अनियत्तणियमंडलं आलिहित्ता संदेहणासणानूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे ।
[प्र० ] हे भगवन् ! असुरेंद्र, असुरराज चमरे ते दिव्य देवऋद्धि अने यावत् ते बधुं केबी रीने लब्ध कर्यु, केवी रीते प्राप्त कयूँ, अने केवी रीने सामे आण्णुं ? [ उ० ] हे गौतम! ते काळे ते समये आज जंबूद्वीप नामना द्वीपमां, भारतवर्षमां विंध्य नामे | पहाळनी तळेटीमां वेमेल नामनो संनिवेश हतो. वर्णक. ते वेमेल नामे संनिवेशमां पूरण नामनो गृहपति रहेतो हतो. ते आढ्य अने
For Private and Personal Use Only
३ शतके
उदेशः २ ॥२५२॥