________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
व्याख्याप्रज्ञप्तिः ॥१२॥
|१ शतके उद्देशः१ ॥ १२॥
*CRECkcॐॐ
एवं ठिई आहारो य भाणियब्बो, ठिती जहा ठितिपदे तहा भाणियब्वा सव्वजीवाणं, आहारोऽपि अहा पन्नवणाए पढमे आहारुहेसर तहा भाणियब्यो, एत्तो आढत्तो-नेरइयाणं भंते! आहारट्ठी? जाव दुक्खताए भुज्जो शुजो परिणमंति?, गोयमा ! । असुरकुमाराणं भंते ! केवइयं कालं ठिई पण्णत्ता !, जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमारा णं भंते ! केवइयकालस्स आणमंति वा पाणमंति वा?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्रवस्स आणमंति वा पाणमंति वा । असु| रकुमारा णं भंते ! आहारडी, हंता आहारही, असुकुमाराणं भंते । केवइकालस्स आहारहे समुप्पजद',
गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ |णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारहे समुप्पज्जा, तत्थ णं जे से आभोगनिव्वत्तिए
से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स बाससहस्सस्स आहारढे समुप्पज्जा, असुरकुमारा णं भंते ! | किमाहारमाहारेंति, गोयमा दव्वओ अणंतपएसियाई दवाइं खित्तकालभाव पन्नवणागमेणं सेसं जहा नेरइयाण जाव ते ण तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति ?, गोयमा ! सोइंदियत्ताए सुरूवत्ताए सुवनत्ताए ४ इहत्ताए इच्छियत्ताए भिझियत्ताए उत्ताए णो अहत्ताए सुहत्ताए णो दुहत्ताए मुज्जो भुजो परिणमंति। असुरकुमारा णं पुग्वाहारिया पुग्गला परिणया असुरकुमाराभिलावण जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति । नागकुमाराणं भंते ! केवइयं कालं ठिती पत्नत्ता ?, गोयमा ! जहन्नेणं दस वाससह
For Private and Personal Use Only