________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं से खदए अण. समणस्स भ. मतहास्वाणं थेराणं अंतिए सामाइयमादियाई एक्कारस अंगाई व्याख्याप्रश्नतिः
अहि जिता बहुपडिपुण्णाई दुवालसवासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता २ शतके
सहि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते आणुपुष्वीए कालगए (सू०९४) तए उद्देशः१ ॥१५९॥
४ाणं ते थेरा भगवंतो वंदयं अण. कालगयं जाणित्ता परिनिबाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि
गिण्हंति विपुलाओ पञ्चयाओ सणियं २ पञ्चोरुहंति २ जेणेब समणे भगवं म० तेणेव उवा० समणं भयवं म. वदति नमसंति २ एवं पदासी--एवं खल्लु देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे पगइभहए पग-2 तिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोमे मिउमदवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुपिएहिं अब्भणुण्णाए समाणे सयमेव पंच महब्बणणि आरोवित्ता समणे य समणीओ य स्वामेत्ता अम्हे हिं
सद्धि विपुलं पब्वयं तं चेव निरवसेसं जाब भाणुपुब्धीए कालगए इमे य से आयारभंडए । भंतेत्ति भगवं गो| यमे समणं भगवं म. वंदति नमंसति २ एवं बयासी-एवं खलु देवाणुप्पियाणं अंतेवासी म्बदए नाम अण. | कालमासे कालं किवा कहिं गए? कहिं उबवण्णे, गोयमाइ समणे भगवं महा. भगवं गोयम एवं बयासीएवं खलु गोयमा! मम अंतेवासी खंदए नाम अणगारे पगतिभ० जाप से णं मए अम्भणुण्णा समाणे मयमेव पंच महब्बयाई आरुहेत्ता तं चेव सवं अविसेसिय नेयम्वं जाव आलोतियपडिकते समाहिपत्त कालमासे | कालं किया अधुए कप्पे देवताए उववणे, तत्थ णं अत्गइयाण देवाणं यावीसं सागरोवमाई ठिती प०, तस्स
TRASEX
For Private and Personal Use Only