________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१शतके उद्देशः २
यणं सम्वं दोसं पविणेति, सब्वं वालियं परिणाए, एवं खुणे आया संजमे उवहिए भवति, एवं खुणे आया व्याख्या
संजमे उवचिए भवति, एवं खुणे आया मंजमे उपट्टिए भवति, एत्थ से कालामवेसियपुत्ते अणगारे संबुद्धे प्रज्ञप्तिः
थेरे भगवते वंदति णमसति २ एवं बयासी-एएसि णं भंते ! पया पुन्धि अण्णाणयाए असवणयाए अयोहि॥१०९॥ याए अणभिगमेणं अदिवाणं अस्सुयाणं असुयाण अविण्णायाण अब्बोगडाणं अव्वोच्छिन्नाणं अणिज्जूताणं
अणुवधारियाणं एयमटुं जो मद्दहिए णो पत्तिइएणो रोइए, इयाणि भंते ! एतेसिं पयाणं जाणणया सत्रणयाए बोही' अभिगमेणं दिवाण सुयाणं सुयाणं विणायाणं वोगडाणं वोकिछन्नाणं णिज्जूदाण उवधारियाणं एयमटुं
सद्दहामि पत्तियामि रोएमि, एवमेयं से जहेयं तुम्भे वदह, तए ण ते थेरा भगवंतो कालामवेसियपुत्तं अणगारं ४ एवं वयासी-सहहाहि अजो ! पत्तियाहि अजो! रोहि अज्जो ! से जहेयं अम्हे वदामो । तए णं से कालामवे
सियपुत्ते अणगारे धेरे भगवंतो वंदह नमसह २ गवं वदासी-इच्छामि गं भंते ! तुम्भं अंतिए चाउजामाओ ध. म्माओ पंचमहन्याइयं सपडिकमणं धम्म उवसंपनित्ता ण बिहरित्ता, अहासुहं देवाणुपिया! मा पडिबंध । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवंते बंदइ नमंसह वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ |पंचमहब्वइयं सपडिकमणं धम्म उबसंपजित्ता णं विहरइ । तए ण से कालामवेसियपुत्ते अणगारे बहणि |वासाणि सामपणपरियागं पाउणइ जस्सऽहाए कीरइ नग्गभावे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोराहणयं भूमिसेजा फलहसेजा कट्ठ लेजा केसलोओ बंभचेरबासो परघरपवेसो लद्धावलद्वी उच्चावया गा.
For Private and Personal Use Only