________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 461 वन 462 शब्दे' / स्तनति / वनति / 'वन 463 षण 464 संभक्तौ'। वनेरर्थभेदात्पुनः पाठः / सनति / ससान / सेनतुः। 2319 / ये विभाषा / (6-4-43) जनसनखनामात्त्वं वा स्याद्यादौ किति। सायात-सन्यात् / 'अम 465 गत्यादिषु'। 'कनदीप्तिकान्तिगति-' इत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः / अमति / आम / 'द्रम 466 हम्म 467 मीम 468 गतौ' / द्रमति / दद्राम / ‘ह्मथन्त-' (2299) इति न वृद्धिः। अद्रमीत् / हम्मति / जहम्म / मीमति / मिमीम / अयं शब्दे च / 'चमु 469 छमु 470 जमु 471 झमु 472 अदने'। 2320 / ष्ठिवुक्लमुचमां शिति / (7-3-75) एषामचो दीर्घः स्याच्छिति / आङि चम इति वक्तव्यम् / आचामति / 'आङि' किम् / चमति विचमति / अचमीत् / जिमि केचित्पठन्ति / जेमति / क्रमु 473 पादविक्षेपे'। टकारः। तदाह। स्तनतीति। वनषणेति॥ द्वितीयः षोपदेशः / ननु टनवनशब्द इति, वने: पठितस्य पुनः पाठो व्यर्थ इत्यत आह / अर्थभेदादिति // वनेः शब्दे सम्भक्तौच वृत्तिरिष्टा / टनेस्तु शब्द एव वृत्तिरिष्टा / तत्र टन वन षण शब्दे सम्भक्तौ चेत्युक्तौ टनेरपि सम्भक्तौ वृत्तिः स्यात् / टन शब्द इत्युक्त्वा षण सम्भक्तीचेति पाठे तु गौरवमिति भावः / आशीलिङि विशेषमाह। ये विभाषेति // जन सन खनां सन् झलोरित्यतः जनसनखनामित्यनुवर्तते / अनुदात्तोपदेशेत्यतः विडतीति / ये इति तद्विशेषणम् / अकार उच्चारणार्थः / तदादिविधिः। विड्वनोरनुनासिकस्यादित्यतः आदित्यनुवर्तते / तदाह / जनसनखनामित्यादिना। सायादिति // नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म मीम गताविति // आद्योऽदुपधः। न वृद्धिरिति॥ अद्रमादित्यत्र हलन्तलक्षणायां वृद्धौ नेटीति निषिद्धायां मयन्तेत्यतो अतोहलादेरिति वृद्धिर्नेत्यर्थः / जहम्मति // अभ्यासचुत्वेन हस्य झः / तस्य अभ्यासेचर्चेत्यनेन जः / मिमीमेति // मीम. धातोणलि द्वित्वे अभ्यासहूस्वः / अयंशब्दे चेति। मीमृधातुरित्यर्थः / ष्ठिवुक्लम्विति // शमामष्टानां दीर्घः श्यनीत्यतः दीर्घ इत्यनुवर्तते। दीर्घश्रुत्या अच इत्युपस्थितम् / तदाह / एषामचो दीर्घ इति // ठिवु क्लमु आचम् एषां द्वन्द्वः। आचम् इत्यनेन आङ्पूर्वकस्य चमेग्रहणम् / अचमीदिति // मपन्तेति न वृद्धिः / क्रमुपादेति // उदित्वमुदितो वेति विकल्पा For Private And Personal Use Only