________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् / णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये / / अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः / * अण 444 रण 445 वण 446 भण 447 मण 448 कण 449 कण 450 व्रण 451 भ्रण 452 ध्वण 453 शब्दा र्थाः' / अणति / रणति / वणति / वकारादित्वादेत्वाभ्यासलोपौ न / ववणतुः / ववणिथ / 'धणिः' अपि कैश्चित्पठ्यते / धणति / 'ओण 454 अपनयने' / ओणति / ओणांचकार / ‘शोण 455 वर्णगत्योः' / शोणति / शुशोण / श्रोण 456 संघाते' / श्रोणति / ' श्लोण 457 च' / शोणादयस्त्रयोमी तालव्योष्मादयः / पैण 458 गतिप्रेरणश्लेषणेषु' / ' प्रैण' इति कचित्पठ्यते / पिप्रैण / 'ध्रण 459 शब्दे' / उपदेशे नान्तोयम् / 'रषाभ्याम्-' (235) इति णत्वम् / ध्रणति / णोपदेशफलं यङ्लुकि / दन्ध्रन्ति / 'बण इत्यपि केचित् / बेणतुः / बेणिथ / 'कन 460 दीप्तिकान्तिगतिषु' / चकान / 'ष्टन धानन्यायात्सोढव्यमेव / चङ्परे णौ यदङ्गमिति व्यख्याने तु अचीचकासदित्यत्र उभयं स्यादेव / अङ्गस्य णिपरकत्वसत्त्वादिति योज्यम् / ननु चपरे णौ यल्लध्विति चपरे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह / इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति // आदर्तव्यतेति शेषः / ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थइत्यत आह / रग्लोपेऽपीति / अगितामिति // कमु कान्तावित्यादीनामपीत्यर्थः / सिद्धय इति // दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः / अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः / इति घिणिप्रभृतयः कम्यन्ता दश गताः। क्रम्यन्ता इति // क्रमु पादविक्षेपे इत्येतत्पर्यन्ता इत्यर्थः / अनुनासिकान्ता इति शेषः / अणरणेति // इतःप्रभृति कनदीप्तावित्यतः प्राक् मूर्धन्यान्तः / ओण इति // ऋदित्त्वं नाग्लोपीति निषेधार्थम् / ध्रणशब्द इति // अदुपधोऽयम् / उपदेश इति // धातूपदेशे अकारान्तोऽयम् / अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः / तर्हि णकारस्य कथं श्रवणमित्यत आह / रषाभ्यामिति। णत्वमिति // ननु स्वाभाविक एव णकार इत्यस्तु / किअकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह / णोपदेशेति // नकारस्थानिकणोपदेशस्य नश्चेत्यनुस्वारात्मकं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः / दन्ध्रन्तीति // ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषे नुगतोऽनुनासिक्रान्तस्येत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वे अनुस्वारे परसवर्णे तस्यासिद्धत्वात् णत्वाभावे नकारस्यैव श्रवणम् / स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेत इति भावः / बणेत्यपीति // पवर्गतृतीयादिरिति भावः / कनदीप्तीत्यारभ्य अमगत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः / ष्टनवनेति // आद्यः षोपदेशः। तृत्वसम्पन्नः For Private And Personal Use Only