________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते / किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् / / वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् / ऊौँ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे / / चकास्तौ तूभयमिदं न स्यात्स्याञ्च व्यवस्थया / विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा // परतः कृत्स्नमेव प्रकृतिरूपम् / न तु तदेकदेशः / ततश्च कृत्स्नमङ्गं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैव दी? लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्च, भवति / एवञ्च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः / तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः / अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः / तत्र एकस्यैव एकाचः अझैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थः / नानेकाश्वित्युक्तं विशदयति। चकास्तीति श्लोकेन। चकास दीप्तौ / अर्थमाचष्टे इत्यर्थे णिचि अर्थवेदयोरिति प्रकृतेरापुगागमे अर्थापिधातुः / ऊर्गुञ् आच्छादने / एते त्रयः अनेकाच्का धातवः / आदिना जागृनिद्राक्षय इत्यादिसङ्ग्रहः / एभ्यो ण्यन्तेभ्यश्चङि अझं कृत्स्नं न द्विरुच्यते / किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते। तस्मात् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् एकाच्केष्वेवाङ्गेषु दी| लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्चेत्येतद्वयं भवति। नत्वनेकाच्काङ्गेष्वित्यर्थः। नन्वेवं सति दिदरिद्रासति इत्यादी हलादिः शेष इत्याद्यभ्यासकार्यमनेकाच्कादझान्नस्यात् / कृत्स्नाङ्गस्य द्विरुक्त्यभावात् / किञ्च अजजागरदित्यत्र सन्वत्त्वमाशङ्कय णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहितं भाष्ये / तदेतत् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुद्ध्येत / कृत्स्नस्याङ्गस्य द्विरुक्त्यभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छकाया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालंब्याह / वस्तुत इति // अङ्गस्येत्यवयवषष्ठी। अङ्गावयवस्याभ्यासस्येति लभ्यते / ततश्च ऊर्गुजि ण्यन्ते चङि नु इत्येकदेशस्य द्वित्वेऽपि औYनुवदित्यत्र दीर्घो लघोरित्यभ्यासलघुर्दीघीभवति / सन्वत्त्वन्तु प्रयोजनाभावादुपेक्षितम् / अभ्यासे अकाराभावेन सन्यत इत्यस्यासम्भवात् / अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चङि णिलोपे उपधाहस्वे थप् इत्यस्य द्वित्वेऽपि आर्तथपदित्यत्र सन्वद्भावात् सन्यत इत्यभ्यासस्य इत्त्वं अभ्यासदीर्घश्चेति द्वयं भवतीति जानमि इति तृतीयश्लोकार्थः / अङ्गस्यावयव इति पक्षेऽपि चकास्तो विशेषमाह। चकास्तौत्विति // चतुर्थश्लोकोऽयम् / अवस्था वस्तुस्थितिः। व्यवस्थया पक्षद्वयेनेति यावत् / चपरे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य सनिहितं लघुनीत्येतत् विशेष्यम् / तथाच चपरे णौ यल्लघु इति प्रथमव्याख्यानं फलितम् / अङ्गमेव वा विशेष्यम् / तथाच चपरे णौ यदङ्गमिति द्वितीयं ब्याख्यानं फलितम् / इति व्यवस्थया पक्षद्वयेन सन्वत्त्वं दीर्घश्चत्युभयमिदञ्चकासृधातौ ण्यन्ते चडि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात् , स्याचेत्यन्वयः / तत्र चपरे णौ यल्लध्विति व्याख्याने सति नैव उभयं स्यात् / चपरस्य णे: कास् इत्यनेन व्यवहितत्वात् / अचीकमतेत्यादौ त्वेकव्यवधानन्तु येन नाव्यव For Private And Personal Use Only