________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2312 / णिश्रिद्रुभ्यः कर्तरि चङ् / (3-1-48) ण्यन्तात् श्रयादिभ्यश्च च्लेश्वङ् स्यात्कर्वर्थे लुङि परे। अकाम्' 'इ' 'अत' इति स्थिते। 2313 / णेरनिटि / (6-4.51) अनिडादावार्धधातुके परे णेर्लोपः स्यात् / परत्वात् ' एरनेकाच:-' (272) इति यणि प्राप्ते। ‘ण्यल्लोपावियड्यण्गुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन / ' इति वार्तिकम् / णिलोपस्य तु पाचयते: पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः / वस्तुतस्तु * अनिटि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य वितादेशे च्ले: सिजादेशे प्राप्ते / णिश्रीति // णि श्रि द्रु स एषां द्वन्द्वः / प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् / च्लिलुडीत्यतो लुङीति, च्ले: सिजित्यतः च्लेरिति चानुवर्तते / तदाह / ण्यन्तादित्यादिना // चङावितौ / णेरनिटीति // आर्धधातुक इत्यधिकृतम्। अतो लोप इत्यस्मात् लोप इत्यनुवर्तते। अनिटीत्यस्य आर्धधातुकविशेणत्वात् तदादिविधिः। तदाह / अनिडादाविति // तथाच णिलोपे काम् अ त इति स्थिते। परत्वादिति // एरनेकाच इत्यस्य णेरनिटीत्यपेक्षया परत्वाणिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः / कृते तु यणि लोपो दुर्लभः णेरभावात् / स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः / वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् / यण्स्थानिनमिकारं अल्धर्मणित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वेन तत्र स्थानिवत्त्वासम्भवात् / स्पष्टा चेयं रीतिः भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः। ण्यल्लोपाविति // णिलोपः इयङ्यण्गुणवृद्धिदीर्घाः एभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः / तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् / ननु अततक्षत् , आटिटत् , कारणा, कारकः, कार्यते, इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयङ् यण गुण वृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरवकाशत्वादेव इयडादिबाधकत्वसम्भवादिदं वार्तिकं व्यर्थम्। सुधियौ, प्रध्यौ, कर्ता, चकार, इत्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकाशत्वादित्यत आह / णिलोपस्यत्विति // पचधातोर्णिचि उपधावृद्धौ, पाचि इति ण्यन्तात् , स्त्रियां क्तिनिति क्तिनि, तितुत्रतथसिसुसरकसेषु च इति इण्णिषेधे णेरनिटीति णिलोपे कुत्वे पाक्तिरिति स्थितिः / क्तिजन्तमिति पाठेतु, क्तिच् क्तौच संज्ञायामिति बोध्यः / पाक्तिरिति कस्यचित्संज्ञा / अत्र इयङादीनां अप्रसक्ते र्णिलोपस्यापि सावकाशत्वं तुल्यम् / तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तनिवृत्त्यर्थ वार्तिकमिदमारम्भणीयामिति भावः / वार्तिकं व्यर्थमेवेत्याह / वस्तुतस्त्विति / आर्धधातुकमात्रमिति // कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः / तथाहि / अततक्षदित्यादौ परानपि इयङादीन् णिलोपः अपवादत्वात् बाधते / परापेक्षया अपवादस्य प्रबलत्वात् / For Private And Personal Use Only