________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 0 हिंसाौँ ' / सर्भति / ससर्भ / सर्भिता / सम्भति / समृम्भ / सभ्यात् / ‘षिभु षिभि' इत्येके / सेभति / सिम्भति / 'शुभ 432 शुम्भ 433 भाषणे'। ‘भासने' इत्येके / ' हिंसायाम्' इत्यन्ये / __ अथानुनासिकान्ताः / तत्र कम्यन्ता अनुदात्तेतो दश / घिणि 434 घणि 435 घृणि 436 ग्रहणे'। नुम् / ष्टुत्वम् / घिण्णते / जिघिण्णे / घुण्णते / जुघुण्णे / घृण्णते। जघृण्णे / 'घुण 437 घूर्ण 438 भ्रमणे' / घोणते। घूर्णते। इमौ तुदादौ परस्मैपदिनौ / 'पण 439 व्यवहारे स्तुतौ च'। पन 440 च, स्तुतावित्येव संबद्धयते पृथनिर्देशात् / पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः / व्यवहारे तु, पणते / पेणे। पणितेत्यादि / स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तानात्मनेपदम् / पणायति / पणायां चकार / पेणे / पणायितासि / पणितासे / पणाय्यात् / पणिषीष्ट / पनायति / पनायां चकार / पेने / 'भाम 441 क्रोधे'। भामते / बभामे / 'क्षमूष 442 सहने' / क्षमते। चक्षमे। चक्षमिषे / चक्षसे। चक्षमिध्वे / चक्षध्वे / चक्षमिवहे। लिङि अनिदित्वान्न लोपः। विभुषिभि इत्येक इति // इदुपधौ द्वितीय इदित्। शुभ शुम्भेति॥ द्वितीयस्य आशीलिडि अनिदित्वान्न लोपः / इति गुपू इत्यादयः पवर्गान्ताः परस्मैपदिनो गताः / कम्यन्ता इति // कमु कान्ता इत्येतत्पर्यन्ता इत्यर्थः / घुण घूर्णेति // द्वितीयस्य दीर्घपाठः स्पष्टार्थः / उपधायाञ्चेत्येव दीर्घसिद्धेः / केचित्तु / घुर्णेति ह्रस्वमेव पठन्ति / स्तुतावित्येवेति // न तु व्यवहार इत्येवकारार्थः / पृथनिर्देशादिति // अन्यथा पणपन व्यवहारेस्तुतौचेत्येव निर्देशादिति भावः / यद्यपि पृथनिर्देशो यथासङ्ख्यनिवृत्यर्थ इत्यपि वक्तुं श यम् / तथापि सम्प्रदायानुरोधादेवमुक्तम् / पनि साहचर्यादिति // पनधातुः स्तुतावेव वर्तते / तत्साहचर्यात् गुपूधूपविच्छेत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते / नतु व्यवहारार्थकः / अतः स्तुतावेव पणधातोरायप्रत्ययः / न तु व्यवहारे इत्यर्थः / केतव्यद्रव्यस्य मूल्यनिधारणाय प्रश्नप्रतिवचनात्मको व्यवहारः। ननु स्तुती पणायतीति रूपं वक्ष्यमाणमनुपपन्नम् / पणधातोरनुदात्तेत्वेनात्मनेपदापत्तेः / न च आयप्रत्ययान्तस्यानुदात्तेत्वन्नेति शङ्कयम् / पणधातौ श्रुतस्यानुदात्तत्वस्य आनर्थक्यात्तदङ्गन्यायेन आयप्रत्ययान्ते अन्वयोपपत्तरित्यत आह / स्तताविति // अनुबन्धस्य अनुदात्तात्मकस्य / इत: आर्धधातकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदन्नेत्यर्थः / एवञ्च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् / क्षमूष सहन इति // षिद्भिदादिभ्योऽडित्याद्यर्थ पित्वम् / ऊदित्वादिष्टिकल्पं मत्वाऽऽह / चक्षमिषे। चक्षस इति // इडभावपक्षे अनुनासिकस्य क्विझलोरिति दीर्घस्तु न भवति / क्विसाहचर्येण तिभिन्नस्यैव झलादेस्तत्र ग्रहणात् / वहिमयो For Private And Personal Use Only