________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि धूपायाञ्चकार / दुधूप / धूपायितासि / धूपितासि / ‘जप 397 जल्प 398 व्यक्तायां वाचि' / 'जप' मानसे च / 'चप 399 सान्त्वने' / 'पप 400 समवाये' / समवाय: संबन्धः, सम्यगवबोधो वा / सपति / ‘रप 401 लप 402 व्यक्तायां वाचि' / 'चुप 403 मन्दायां गतौ' / चोपति / चुचोप / चोपिता / 'तुप 404 तुम्प 405 त्रुप 406 त्रुम्प 407 तुफ 408 तुम्फ 409 त्रुफ 410 त्रुम्फ 411 हिंसााः ' / तोपति / तुतोप / तुम्पति / तुतुम्प / तुतुम्पतुः / संयोगात्परस्य लिट: कित्वाभावान्नलोपो न / 'किदाशिपि' (2216) इति कित्त्वान्नलोपः / तुप्यात् / प्रात्तुम्पतौ गवि कतरि' इति पारस्करादिगणे पाठात्सुट् / प्रस्तुम्पति गौः / श्तिपा निर्देशाद्यङ्लुकि न / प्रतोतुम्पीति / त्रोपति / त्रुम्पति / तोफति / तुम्फति / बोफति / त्रुम्फति / इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः / अन्ये सरेफाः / आद्याश्चत्वारः प्रथमान्ताः / ततो द्वितीयान्ताः / अष्टावप्युकारवन्तः / 'पर्प 412 रफ 413 रफि 414 अर्ब 415 पर्ब 416 लर्ब 417 बर्ब 418 मर्ब 419 कर्ब 420 खर्ब 421 गर्ब 422 शर्ब 423 पर्व 424 चर्ब 425 गतौ' / आद्यः प्रथमान्तः / ततो द्वौ द्वितीयान्तौ / तत एकादश तृतीयान्ताः / द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः / पर्पति / पपर्प / रफति / रम्फति / अर्बति / आनर्ब / पर्बति / लर्बति / बर्बति / पवर्गीयादिरयम् / मर्बति / कर्बति / खर्बति / गर्बति / शर्बति / सर्वति / चर्वति / 'कुबि 426 आच्छादने' / कुम्बति / 'लुबि 427 तुबि 428 अर्दने' / लुम्बति / तुम्बति / 'चुबि 429 वक्त्रसंयोगे / चुम्बति / 'भु 430 षम्भु 431 याभावपक्षे इटि रूपमाह / अगोपीदिति // इट ईटीति सिज्लोपः। नेटीति हलन्तलक्षणवृद्धेर्निषेधः / इडभावेतु इटः परत्वाभावात् नसिज्लोप इत्याह / अगौप्सीदिति // वदव्रजेति वृद्धिः / अगोपायिष्यत् / अगोपिष्यत् / अगोप्स्यत् / धूप सन्ताप इति // गुपूधूप इत्यायः / आर्धधातुके तद्विकल्पः / पप समवाय इति // षोपदेशोऽयम् / चुप मन्दायामिति // चवर्गप्रथमादिरयं / चवर्गादिस्त्वनिटकः / तुपतुम्पेति // अष्टावप्युदुपधाः तृतीयचतुर्थी सप्तमाष्टमी च रेफवन्तः इति मूले स्पष्टीभविष्यति / तुतुम्पतुरित्यत्र नलोपमाशङ्कयाह / संयोगादिति // आशीलिङि विशेषमाह / किदाशिषीति / प्राक्तुम्पताविति // दितपा निर्देशोऽयम् / तुम्पधातो परे सुट् स्यात् गविकर्तरि सतीत्यर्थः / आदेः परस्येति तुम्पधातोः सुट् आद्यवयवः सुविधावस्मिन् तुम्पताविति श्तिपानिर्देशस्य प्रयोजनमाह / रितपानिर्देशाद्यङ् लुकि नेति // रितपा शपाऽनुबन्धेनेत्युक्तेरिति भावः / षभुषम्भु इति // ऋदुपधौ षोपदेशौ / सृभ्यादिति // आशी For Private And Personal Use Only