________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 85 सूबे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः / 2307 / आर्धधातुके / (6-4-46) इत्यधिकृत्य। 2308 / अतो लोपः / (6-4-48) आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोप: स्यादार्धधातुके परे / गोपायांचकार / गोपायांबभूव / गोपायामास / जुगोप / जुगुपतुः / ऊदित्वाद्वेट् / जुगोपिथ-जुगोप्थ / गोपायिता-गोपिता-गोप्ता / गोपाय्यात्-गुप्यात् / अगोपायीत्--अगोपीत्--अगोप्सीत् / धूप 396 संतापे' / धूपायति / अनेकाचश्च प्रत्ययान्ताच्चेति / ततश्च अ इवाचरति अति क्विबन्ताल्लडादयः / लिटि औ अतुरित्यादीष्टन्न सिद्ध्येत् / प्रत्ययान्तत्वेन आमः प्रसङ्गात् / यदि तु कामृधातोश्च अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकास जाग्रादिभ्यो नस्वादित्यत आह / प्रत्ययग्रहणमपनीयेति // तथाच कासधातोरनेकाचश्र आमित्येतावतैव लभ्यत इति नोक्तदोषद्वयमितीति भावः / वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते / तथा च गोपाय आमिति स्थितम् / अतो लोप इति // अनुदात्तोपदेशवनतीत्यतः उपदेशग्रहणमित्यनुवर्तते। आर्धधातुक इत्यधिकृतम् / तदिह आवर्तते / एकमुपदेशे अन्वेति / द्वितीयन्तु लोपे परनिमित्तम् / तदाह / आर्धधातुकोपदेश इत्यादिना // आर्धधातुकोपदेश इति किम् / अयपय गतौ / आभ्यां विपि, लोपो व्योरिति लोपे, हूस्वस्य पितीति तुकि, अपृक्तलोपे, अत् पत् , इतीष्यते। अत्र यलोपे सति अतो लोपो न भवति / आर्धधातुकोपदेशकाले धातुत्वाद्यकारान्तत्वात्। आर्धधातुकोपदेश इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात्। सन उपदेशकाले नकारान्तत्वात्। आर्धधातुकग्रहणेतु न दोषः / अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः / आर्धधातुके पर इति किम्। कथयति। चुरादावदन्तोऽयम् / अत्र उपधावृद्धिर्न भवति। अचःपरस्मिन्नित्यल्लोपस्य स्थानिवत्त्वात् / आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परानिमित्तकत्वाभावात् स्थानिवत्त्वं नस्यात् / तथाच प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिद्ध्यति / यद्यपि सवर्णदीर्धणाप्येतत्सिद्धम् / तथापि न्याय्यत्वादतो लोप उपन्यस्तः / आयप्रत्ययाभावपक्षे आह। जुगोपेति // पित्त्वेन कित्त्वाभावाल्लघूपधगुणः। जुगुपतुरिति // कित्त्वान्न गुणः। ऊदित्वाद्वेडिति॥ थलादाविति शेषः। जुगुपिव। जुगुप्व / जुगुपिम। जुगुप्म / क्रादिनियमस्तु नप्राप्तस्यैवाभावस्य। नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् / गोपायितेति॥ लुटि आम्प्रत्ययपक्षे नित्यमिट् / आयप्रत्ययाभावपक्षे इड्विकल्पः / ऊदित्त्वस्य केवले चरितार्थत्त्वात् / तदाह / गोपिता, गोप्तेति // गोपायिष्यति। गोपिध्यति / गोप्स्यति / गोपायतु। अगोपायत् / गोपायेत् / आशीलिडि आयप्रत्ययपक्षे अतो लोपे रूपमाह / गोपाय्यादिति॥ आयप्रत्ययाभावे आह / गुप्यादिति // लुङि सिचि आयप्रत्ययपक्षे आह / अगोपायीदिति // आयप्रत्य For Private And Personal Use Only