________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा इनुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् / तद्बीजं तु -स्थास्तम्भ्वो:-' (118) इति पवर्गीयोपधपाठः 'स्तन्भे:' (2272) इति तवर्गीयोपधपाठश्चेति माधवः / केचिदस्य टकार औपदेशिक इत्याहुः / तन्मते विष्टम्भते / टम्भते / टष्टम्भे / 'जभी 388 जुभि 389 गावविनामे' / 2302 / रधिजभोरचि / (7-1-61) एतयोर्नुमागमः स्यादचि / जम्भते / जजम्भे / जम्भिता / अजम्भिष्ट / जृम्भते / जजृम्भे / 'शल्भ 390 कत्थने' / शशल्भे / 'वल्भ 391 भोजने' / दन्त्योष्ठयादिः / ववल्भे / 'गल्भ 392 धाष्टर्थे' / गल्भते / ' श्रम्भु 393 प्रमादे' / तालव्यादिर्दन्त्यादिश्च / श्रम्भते / सम्भते वा / ' ष्टुभु 394 स्तम्भे / स्तोभते / विष्टोभते / तुष्टुभे / व्यष्टोभिष्ट / ___ अथ परस्मैपदिनः / ‘गुपू 395' रक्षणे / विस्तम्भत इति // सात्पदाद्योरिति षत्वनिषेध इति भावः / नन्वेवमपि स्तन्भेरिति षत्वङ्कुतो न स्यादित्यत आह / स्तन्भेरिति // षत्वन्तु न भवति / कुत इत्यत आह / श्नुविधाविति // स्तन्भु स्तुन्भु स्कन्भु स्कुन्भु स्कुञ्भ्यश्नुश्चेति सूत्रे निर्दिष्टस्यैव प्रतिपदो. क्तषत्वविधौ ग्रहणादित्यर्थः / नन्वेवं सति उदस्थास्तम्भ्वोरिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह / तद्वीजन्त्विति // षत्वविधौ सौत्रस्यैव ग्रहणं पूर्वसवर्णविधौ तु तदन्यस्येत्यत्र प्रमाणमित्यर्थः / ननु पूर्वसवर्णविधौ मोपधस्य / षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह / इति माधव इति // पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः / लिटि शपूर्वाः खय इति षकारस्य निवृत्तौ ठुत्वनिवृत्या तकारः शिष्यते / तस्तम्भे। टकार औपदेशिक इति स्वाभाविक एव टकारो नतु ठुत्वसम्पन्न इत्यर्थः / तन्मते विष्टम्भत इति // तथा च / षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणे षकारो निर्वाध इति भावः / टष्टम्भ इति // शपूर्वा इति टकार एव शिष्यत इति भावः / जभी जुभि गात्रविनाम इति // गात्रस्य विनामः वक्रभावः / आद्य ईदित् / द्वितीय इदित् / आद्यस्य ईदित्वं वीदितो निष्टायामिति इण्णिषेधार्थम् / रधिजभोरिति // रध हिंसायामिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः / इदितो नुम् धातोरित्यतः नुमित्यनुवर्तते / तदाह / एतयोरिति // अनिदित्वात् नुम्विधिः / जम्भत इति // शपि नुम्। जम्भितेल्यादाविटि अच्परकत्वान्नुम् / अचि किम् / रद्धा / जब्धा / श्रम्भु इति // अकारमध्यः। शुभुस्तम्भ इति // टुत्वेन तकारस्य टः षोपदेशोऽयम् / विष्टोभत इति॥ उपसर्गात्सुनोतीति षत्वम् / व्यष्टोभिष्टेति // प्राक्सितादड्व्यवायेऽपीति षत्वम् / तिट इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः / गुपू रक्षण इति // ऊदिदयम्। गुपूधूपेति / For Private And Personal Use Only