________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता - [भ्वादि 'ते' कम्पने च / ‘ग्लेप 366 दैन्ये' ग्लेपते। 'टु वेपृ 367 कम्पने' / वेपते। ‘केपृ 368 गेपृ 369 ग्लेपृ 370 च' / चात्कम्पने गतौ च / सूत्रविभागादिति स्वामी | मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पन इत्यपेक्षत इत्याह / ग्लेपेरर्थभेदात्पुनः पाठः / मेपृ 371 रेपृ 372 लेपृ 373 गता' / 'पूष 344 लजायाम्' / त्रपते। 2301 / तृफलभजत्रपश्च / (6-4-122) एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च / त्रेपे / पाते / त्रेपिरे / ऊदित्त्वादिड्डा / पिता-त्रप्ता / त्रपिषीष्ट-त्रप्सीष्ट / 'कपि 375 चलने' कम्पते / चकम्पे / रबि 376 लबि 377 अबि 378 शब्दे' / ररम्बे / ललम्बे / आनम्बे / 'लबि 379 अवस्रंसने च' / ' कब 380 वर्णे' / चकबे / 'क्लीवृ 381 अधाष्ट्र्थे' / चिक्लीबे / 'क्षीबू 382 मदे' / क्षीबते / ' शीभृ 383 कत्थने' / शीभते / 'चीभृ 384 च'। रेभृ 385 शब्दे' / रिरेभे / * अभिरभी' कचित्पठ्येते / अम्भते / रम्भते / 'टभि 386 स्कभि 387 प्रतिबन्धे' / स्तम्भते / उत्तम्भते / नुम्यनुस्वारः / 'उदः स्थास्तम्भ्वो:-' (118) इति पूर्वसवर्णः / विस्तम्भते / 'स्तन्भेः' (2272) इति पत्वं तु न भवति / टेपृधातोः रूपम् / तेष कम्पने चेति // चात्क्षरणे / वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् / पूर्वत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु, देष्ट इति वर्गतृतीयादिं पठन्ति / चात्कम्पने गतौ चेति॥ अनुक्तसमुच्चयार्थ इति भावः। एतच्च टुवेपृकेपुगेपृग्लेपृकम्पन इत्येव सिद्धे पृथक्पाठाल्लभ्यते। अर्थभेदादिति // ग्लेप दैन्य इति पूर्वं पठितम् / इह तु अर्थभेदात् पुनः पाठः / अन्यथा ग्लेपृ दैन्ये कम्पने गतीचेति गौरवं स्यादिति भावः / त्रपूषिति // ऊकारष्षकारश्च इत् / अदुपधः / असंयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपयोरप्राप्तावाह / तृफलेति। अत एकहल्मध्ये इत्यतः अत इति लिटीति चानुवर्तते / ध्वसोरित्यतः एदिति अभ्यासलोपश्चेतिच / गमहनेत्यस्मात् कितीति / थलिच सेटीति सूत्रञ्च / तदाह / एषामिति // गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशाद्वित्वादेकहल्मध्यस्थत्वाभावाच्च प्राप्ते विधिरयम् / आनम्ब इति // द्विहल्त्वान्नुट् / टभिस्कभीति॥ आद्यः षोपदेशः / टुत्वेन तकारस्य टकारनिर्देशेन दंत्यपरकसादित्वात् ततः षस्य सत्वे तृत्वस्य निवृत्तिः / तदाह / उत्तम्भत इति / नुम्यनुस्वार इति // इदित्वान्नुमि नश्चापदान्तस्येति तस्यानुस्वारः / अनुस्वारस्य ययाति तस्य परसवर्ण: मकारः / टम्भ इत्येव पाटे तु आशीलिङि अनिदितामिति नलोपः स्यादिति भावः / पूर्वसवर्ण इति // सकारस्य थकारः / तस्य खरिचेति च। तकार इत्यर्थः / अत्र यद्वक्तव्यं तत् उदस्थास्तम्भ्वोरित्यत्र हल्सन्धौ प्रपञ्चितम् / For Private And Personal Use Only