________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 'लड 359 विलासे' / लडति / डलयोर्लरयोश्चैकत्वस्मरणाल्ललतीति स्वाम्यादयः / 'कड 360 मदे' / कडति / 'कडि' इत्येके / कण्डति / ‘गडि 361 वदनैकदेशे' / गण्डति / इति टवर्गीयान्ताः / ___ अथ पवर्गीयान्ताः / तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् / ‘तिपृ 362 तेपृ 363 ष्टिए 364 टेप 365 क्षरणार्थाः' / आद्योऽनुदात्तः / क्षीरस्वामी त्वयं सेडिति बभ्राम / तेपते / तितिपे / क्रादिनियमादिद् / तितिपिथे / तेप्ता / तेप्स्य ते। 2300 / लिङ्सिचावात्मनेपदेषु / (1-2-11) इक्समीपाद्धल: परौ झलादी लिङात्मनेपदपर: सिञ्चेत्येतौ कितौ स्तः / कित्त्वान्न गुणः / तिप्सीष्ट / तिप्सीयास्ताम् / तिप्सीरन / लुङि ‘झलो झलि' (2281) इति सलोपः / अतिप्त / अतिप्साताम् / अतिप्सत / तेपते / तितेपे। तेपिता / तिष्टिपे / तिष्टिपाते / तिष्टिपिरे / तिष्टेपे / तिष्टेपाते / तिष्टेपिरे / एकत्वस्मरणादिति // शीक्षादाविति शेषः / गडि वदनेति // तवर्गान्तेषु गीति गतम् / परस्मैपदिन: शौट गर्व इत्यादयो गताः / तिपृ इति ॥प्रथमत्रयाविदुपधौ। द्वितीयचतुर्थी एदुपधौ। तृतीयचतुर्थों षोपदेशौ च / तकारस्य टुत्वेन दकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् / आद्य इति॥ तिपृधातुरित्यर्थः / भाष्यादौ अनुदात्तोपदेशेष्वस्य पाठादिति भावः। बभ्रामेति // भाष्यविरुद्धत्वादिति भावः। आद्यस्योदाहरति / तेपत इति // शपि लघूपधगुणः / तितिप इति // असंयोगादिति कित्त्वान्न गुणः / अथ तितिपिष इत्यत्र एकाच उपदेश इति निषेधमाशङ्कयाह / क्रादिनियमादिति / तेप्स्यत इति // लोडादौ तु, तेपताम् / अतेपत / तेपेत / अथाशीलिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति / तत्र लघू. पधगुणे प्राप्ते / लिङिति // इको झलिति हलन्ताच्चेति च, सूत्रमनुवर्तते / असंयोगादिलतः किदिति / इक इति सामीप्ये षष्ठी। हलि अन्वेति। तदाह / इक्समीपादित्यादिना // आत्मनेपदपरकत्वं सिच एव विशेषणम् / नतु लिङः / लिङादेशस्यात्मनेपदस्य लिङः परत्वाभावात् / इकः किं / वह वक्षीष्ट / सति तु कित्त्वे वचिस्वपीति सम्प्रसारणं स्यात् / आत्मनेपदेषु किम् / अद्राक्षीत् / इह कित्त्वे सति सृजिदृशोझल्यमकितीत्यम्न स्यात् / अतिप्तेति // लुङस्तादेशे, चिल:, सिच् / झलोझलीति लोपः / आत्मनेपदपरकत्वेन सिचः कित्वात् न लघूपधगुणः / अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह / तितेपे इति // इदुदुपधत्वेतु कित्त्वाद्गुणो न स्यादिति भावः / सेट्कोऽयमिति सूचयति। तेपितेति॥ तेपिषीष्ट / अतेपिष्ट। टिपृ धातोस्तु धात्वादेः षस्स इति सत्वे ठुत्वनिवृत्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह / तिष्टिप इति // शपूर्वाः खय इति तकारः शिष्यते / षकारस्य निवृत्तौ तृत्वनिवृत्तेः कित्वान्न गुणः / तिष्टेप इति // For Private And Personal Use Only