________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 सिद्धान्तकौमुदीसहिता [भ्वादि कल्ये' / कुण्डति / कुण्डत इति तु दाहे गतम् / 'मुड 323 पृड 324 मर्दने'। 'चुडि 325 अल्पीभावे' / 'मुडि 326 खण्डने' / मुण्डति / 'पुडि च' इत्येके / पुण्डति। 'रुटि 327 लुटि 328 स्तेये'। रुण्टति / लुण्टति / 'रुठि लुठि' इत्येके / 'रुडि लुडि' इत्यपरे / 'स्फुटिर् 329 विशरणे / इरित्त्वादना / अस्फुटत्-अस्फोटीत् / 'स्फुटि' इत्यपि केचित् / इदित्त्वान्नुम् / स्फुण्टति / पठ 330 व्यक्तायां वाचि' / पेठतुः। पेठिथ / अपठीत्-अपाठीत् / 'वठ 331 स्थौल्ये' / ववठतुः / ववठिथ / 'मठ 332 मदनिवासयोः' / 'कठ 333 कृच्छजीवने' / 'रट 334 परिभाषणे' / 'रठ' इत्येके / 'हठ 335 लुतिशठत्वयोः' / 'बलात्कारे' इत्येके / हठति / जहाठ / 'रुठ 336 लुठ 337 उठ 338 उपघाते' / ओठति / 'ऊठ' इत्येके / ऊठति / ऊठांचकार / 'पिठ 339 हिंसासंक्लेशनयोः' / 'शठ 340 कैतवे च' / 'शुठ 341 प्रतिघाते' / शोठति / 'शुठि' इति स्वामी / शुण्ठति / 'कुठि 342 च' / कुण्ठति / 'लुठि 343 आलस्ये प्रतिघाते च' / 'शुठि 344 शोषणे ' / रुठि 345 लुठि 346 गतौ' / 'चुड 347 भावकरणे'। भावकरणमभिप्रायसूचनम् / चुडुति / चुचुडु / ' अड्डु 348 अभियोगे'। अड्डति / आनड्ड। ‘कड्ड 349 कार्कश्ये'। कडुति / चुड्डादयस्त्रयो दोपधाः / तेन किपि / चुत् / अत् / कत् / इत्यादि / क्रीड़ 350 विहारे' / चिक्रीड / 'तुड़ 351 तोडने' / तोडति / तुतोड / 'तूड़' इत्येके / 'हुड 352 हट्ट 353 होड 354 गतौ' / हुड्यात्हूड्यात्-होड्यात् / ‘रौड़ 355 अनादरे' / 'रोड़ 356 लोड़ 357 उन्मादे' | ‘अड 358 उद्यमे' / अडति / आड / आडतुः / आडुः / ईधातोरामि गुणे अयादेशः अनुप्रयोगश्च / कुडि वैकल्य इति // वैकल्यम् अविवेक इत्याहुः / अपूर्णभावो वा। मुडगुड मर्दन इत्यादि // स्पष्टम् / पठधातोलिटि अतुसादौ किति एत्वाभ्यासलोपौ। तदाह / पेठतुरिति / पेठिथेति // पित्वे अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ। अपठीत् / अपाठीदिति // अतो हलादेर्लघोरिति वृद्धिविकल्पः / वठ स्थौल्य इति // स्थौल्यं स्थूलीभवनम् / नशसददवादिगुणानामित्येत्वाभ्यासलोपनिषेध इति मत्वा आह / ववठतुः। ववठिथेति। दोपधा इति // टुत्वेन डोपधनिर्देश इति भावः। चुदिति // चुडधातोः क्विपि हल्ल्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्ती वावसान इति चर्वे चुत् इति रूपम्। अदिति // अड्डधातोः क्विपि पूर्ववत् रूपम् / कदिति // कडधातोः क्विपि रूपम्। इत्यादीति // आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः / For Private And Personal Use Only