________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 79 काङ्क्षायाम्' / ‘णट 31, नृत्तौ' / 'पिट 311 शब्दसंघातयोः' / 'हट दीप्तौ' / 'पट 313 अवयवे' / 'लुट 314 विलोडने' / 'डान्तोयम् ' इत्येके 'चिट 315 परप्रेष्ये' / विट 316 शब्दे' / 'बिट 327 आक्रोशे' / बशादिः / 'हिट' इत्येके / ‘इट 318 किट 319 कटी 320 गतो'। एटति / केटति / कटति / ईकार: ‘श्वीदितो निष्ठायाम' (3039) इतीणिषेधार्थः / केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति / अन्येतु 'इ' 'ई' इति प्रश्लिष्य, अयति / इयाय / इयतुः / इयुः / इययिथ-इयेथ / ईय--इयाय-इयय / दीर्घस्य तु ‘इजादेश्च-' (2237) इत्यामि अयांचकारेत्यादि उदाहरन्ति / 'मडि 321 भूषायाम्' / 'कुडि 322 वै यापादकादेशादित्वादेत्वाभ्यासलापी / द्वितीयस्य तु न / जेटतुः / जझटतुः / नट नृत्ताविति॥ णोपदेशः / चुरादेरेव नाटेः पर्युदासादयं णोपदेश एव / प्रणटति / इटकिटकटीगताविति // कटे वर्षावरणयोरिति कटि: पूर्वमेदित्पठितः / इह ईदित्पठ्यते। एदित्वाभावात् मायन्तेति वृद्धिनिषेधो नभवति / अकटीत् / अकाटीत / ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह / ईकार इति / केचित्त्विति // कटि इति हस्वान्तपाठं मत्वा इदित्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टाति वदन्तीत्यर्थः / अन्येत्विति // उदाहरन्तत्यिन्वयः / प्रश्लिप्येति // कटि इत्यनन्तरम् इ ई इति धातुद्वयं सवर्णणि प्रश्लिष्य निर्दिष्टभिति भावः / अयतीति // इधातोर्लटि शपि गुणे अयादेशः / इयायेति // गलि द्वित्वे वृद्धा आयादेशे अभ्यासस्याऽसवर्ण इति इयङ् / इयतुरिति // इकारोऽत्र ह्रस्वः / तथाहि इ अतुसिति स्थिते कित्वाद्गुणाभावे द्विवचनेऽचीति निषेधाद्यणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति वार्णादाङ्गम्बलीय इति सवर्णदीर्घम्बाधित्वा एरनेकाच इत्युत्तरखण्डस्य यणि इयतुरिति रूपम् / इधातोर्भारद्वाजनियमात्थालि वेट् / तत्र इट्पक्ष रूपमाह / इययिथेति // थलि द्वित्त्वे इटि पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयङ् / नचाचः परस्मिन्निति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयङिति वाच्यम्। असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः / एवं णलि इयायेत्यत्रापि वृद्धेनस्थानिवत्त्वम् / थलि इडभावपक्षे रूपमाह। इयेथेति // थलि द्वित्वे गुणे अभ्यासस्येयङ् / अथुसि इयथुः / इयेति // थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि रूपम् / णलुत्तमोवेति णित्वपक्षे आह / इयायेति // द्वित्वे पित्वेन कित्वाभावात् वृद्धौ आयादेशे अभ्यासस्य इयङ् / णित्वाभावे आह / इययेति // द्वित्वे पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयङ् / वसि मसि च क्रादिनियमानित्यमिटि द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि इयिव इयिमति रूपम् / एता एष्यति अयतु ऐत् अयेत् / आशीलिंङि तु अकृत्सार्वधातुकयोरिति दीर्घात् ईयात् / सिचि बृद्धिः / ऐषीत् / ऐष्यत् / दीर्घस्य त्विति // दीर्घस्य ईधातोरित्यर्थः / तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् / लिटि विशेषमाह / अयाञ्चकारेति // For Private And Personal Use Only