________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 सिद्धान्तकौमुदीसहिता [भ्वादि टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् / म्लेटति / ग्रेडति / 'कटे 29.4 वर्षावरणयोः' / 'चटे' इत्येके / चकाट / सिचि ‘अतो हलादेलघोः' (2284) इति वृद्धौ प्राप्तायाम् / 2299 / म यन्तक्षणश्वसजागृणिश्व्येदिताम् / (7.2-5) हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नस्यादिडादी मिचि / अकटीत् / 'अट 295 पट 216 गतौ' / आट / आटतुः / आटुः / पपाट / पेटतुः / पेटुः / ‘रट परिभाषणे' / रराट / ‘लट 298 बाल्ये' / ललाट / 'शट 299 रुजाविशरणगत्यवसादनेषु' / शशाट / ‘वट 300 वेष्टने' / वबाट / वव तुः / ववटुः / ववटिथ / 'किट 301 खिट 302 त्रासे' / केटति / खेटति / 'शिट 303 पिट 304 अनादरे' / शेटति / शिशेट / सेटति / सिपेट / 'जट 305 झट 306 संघाते' / 'भट 307 भृतौ' / ' तट 308 उच्छाये' / 'खट 309 टवर्गतृतीयान्त इत्यर्थः / ननु टान्तेष्वस्य कथम्पाटः / चुडभावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादिल्यत आह / टान्त मध्येति। नाथतिवदिति // एधवृद्धावित्यारभ्यानुकान्तेषु तवर्गचतुर्थान्तेषु यथा नाथनाधृयाच्नेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठस्तद्वदित्यर्थः / कटे इति // कण्ठ्यादिः / चटे इति // तालव्यादि: आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह / चकाटेति // चकटतुः / द्वितीयस्य चटतुः वैम्प्यापादकादेशादित्वाभावादेत्वाभ्यासलोपौ / प्राप्तायामिति // हलन्तलक्षणाया निल्यवृद्धेन्नेंटीति निषेधम्बाधित्वा अतोहलादेरिति वैकल्पिकवृद्धी प्राप्तायामित्यर्थः / मयन्तेति // मयन्त क्षण यस जागृ णि श्चि एदित् एषान्द्वन्द्वात्षष्टी / हम य् इत्येते वर्णा येषामन्ते ने मचन्ताः / तदाह / हमयान्तस्यति / क्षणादेरिति // आदिना श्वसजागृ इत्यनयोहणं। ण्यन्तस्येति // प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः / श्वयतेरिति // श्विधातारित्यर्थः / एदित इति // एत् इत् यस्येति विग्रहः / वृद्धिर्न भ्यादिति // सिचि वृद्धिरित्यतो नेटीत्यतश्च तदनुवृत्तरिति भावः / इडादौ सिनीति // सिचि बृद्धिरित्यतः सिचीति नेटीत्यत इटीति चानुवर्तत इति भावः / अकटीदिति // एदित्वान्न बृद्धिः / अटपटेति // अत आदेरिति दीर्घ मत्वा आह / आटेति / पेटतुरिति // एत्याभ्यासलोपौ / वट वेष्टने / ववटतुरिति // नशसददवादिगुणानामिति निषेधः / ववटिथेति // अत्र थलि च सेटीति प्राप्तस्य नशसददेति निषेधः / किटखिट त्रास इति // यद्यपि इटकिटकटीगताविति अग्रे किटधातुः पठ्यते / तथाप्यर्थभेदात् पुनरिह पाटः / खिटत्रासे किट गती चेति पठितुं युक्तम् / शिटपिटेति // आद्यस्तालव्यादिः / द्वितीयस्तु घोपदेशः / जट झटेति // आद्यस्य अवै For Private And Personal Use Only