________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा वेष्टने' / विवेष्टे / ' चेष्ट 256 चेष्टायाम्' / अचेष्टिष्ट / 'गोष्ट 257 लोष्ट 258 संघाते' / जुगोष्टे / लुलोष्टे / 'घट्ट 259 चलने' / जघट्टे / 'स्फुट 260 विक सने' / स्पोटते / पुस्फुटे / ' अठि 261 गतौ' / अण्ठते / आनण्ठे / 'वठि 262 एकचर्यायाम्'। ववण्ठे / 'मठि 263 कठि 264 शोके' / शोक इह आध्यानम् / मण्ठते / कण्ठते / 'मुठि 265 पालने' / मुण्ठते 'हेठ 266 विबाधायाम् / विबाधा शाठ्यम् / जिहठे / ' एठ 267 च' / एठांचके / 'हिडि 268 गत्यनादरयोः / हिण्डते। जिहिण्डे / ' हुडि 269 संघाते' / जुहुण्डे / 'कुडि 270 दाहे' / चुकुण्डे / वडि 271 विभाजने' / 'मङि 272 च'। ववण्डे / 'भडि 273 परिभाषणे'। परिहास: सनिन्दोपालम्भश्च परिभाषणम् / बभण्डे / पिडि 274 संघाते' / पिपिण्डे / ' मुडि 275 मार्जने' / मार्जनं शुद्धियंग्भावश्च / मुण्डते / तुडि 276 तोडने' / तोडनं दारणं हिंसनं च / तुण्डते / 'हुडि 277 वरणे' / वरणं स्वीकारः / ‘हरणे इत्येके / हुण्डते / ‘चडि 278 कोपे'। चण्डते / शडि 279 रुजायां संघाते च' / शण्डते / तडि 280 ताडने / तण्डते / 'पडि 281 गतौ' / पण्डते। कडि 282 मदे'। कण्डते / 'खडि 283 मन्थे' / 'हेड 284 होड 285 अनादरे' / जिहेडे / जुहोडे' ‘वाड़ 286 आप्लाव्ये ' / बशादिः / आप्लाव्यमाप्लव: / बाडते / 'द्राड 287 ध्रा 288 विशरणे' / द्राडते / धाडते / 'शाड 289 श्लाघायाम् / शाडते / अथ गड्यन्ता: परस्मैपदिनः / 'शौट 290 गर्वे' / शौटति / शुशौट / 'यौदृ 291 बन्धे' / यौटति / 'म्लेट 292 ग्रेड 293 उन्मादे'। द्वितीयो डान्तः / इति भावः / अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये तृत्वस्य सिद्धत्वेऽपि नन्द्रा इति निषेधाभावात्तकारविशिष्टस्याटि स इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्या अतिट्टिषत इति रूपमिति भावः / आनट्ट इति // इह नन्द्रा इति निषेधो न / तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः। घट्ट चलन इति // अयञ्चुरादावपि / स्फुट विकसन इति // अयकुटादावपि / अठि गताविति // लिटि नुमि द्वित्वे हलादिशेषे अत आदेरिति दीर्घ तस्मान्नुविहल इति नुडिति मत्वाऽऽह / आनण्ठ इति / वठि एकचर्यायामिति // असहायचर्यायामित्यर्थः / मडिचेति // विभाजन इत्यनुषज्यते / मडि भूषायामिति परस्मैपदिषु वक्ष्यते / शाडश्लाघायामिति // डलयोरैक्यात् / शालत इति काश्यपः / इत्यद्वादयः षट्त्रिंशद्गताः / अथ गड्यन्ता इति // गडि वदनैकदेश इत्यन्ता इत्यर्थः / म्लेटनेड इति // एदुपधौ। द्वितीयोडान्त इति // For Private And Personal Use Only