________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2298 / अकृत्सार्वधातुकयोर्दीर्घः / (7-425) अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे। नतु कृत्सार्वधातुकयोः / क्षीयात् / अक्षैषीत् / ‘क्षिज 237 अव्यक्ते शब्दे' / कूजिना सहायं पठितुं युक्तः / चिक्षेज / 'लज 238 लजि 239 भर्त्सने' / 'लाज 240 लाजि 241 भर्जने च' / 'जज 242 जजि 243 युद्धे' / 'तुज 244 हिंसायाम्' / तोजति / तुतोज / 'तुजि 245 पालने' / 'गज 246 गजि 247 गृज 248 गृजि 249 मुज 250 मुजि 251 शब्दार्थाः' / गज' मदने च / ‘वज 252 व्रज 253 गतौ' / ववजतुः / ‘वदव्रज-' (2267) इति वृद्धिः / अब्राजीत् / अथ टवर्गीयान्ताः शान्ता अनुदात्तेतः षट्त्रिंशत् / 'अट्ट 254 अतिक्रमहिंसयोः' / दोपधोऽयम् ‘तोपधः' इत्यन्ये / अट्टते / आनट्टे / वेष्ट 255 चिक्षियिव चिक्षियिमेति // क्षेता। क्षेष्यति। क्षयतु। अक्षयत् / क्षयेत्। आशीलिङि विशेषमाह / अकृत्सार्वधातुकयोरिति // अङ्गस्येत्यधिकृतम्। अययिक्तिीत्यतः यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणम् / तदादिविधिः / दीर्घश्रुत्या अच इत्युपस्थितमङ्गविशेषणम् / तदन्तविधिः / तदाह / अजन्तस्येत्यादिना // अकृत्सार्वधातुकयोरिति किं / प्रकृत्या तुकम्बाधित्वा परत्वाद्दी? न / चिनुयात् / सार्वधातुकत्वान्नदीर्घः / क्षिजेति // इदुपधः / कूजिनेति॥ कूज अव्यक्ते शब्दे इत्यनुपदमेव पठितम् / तत्रैव कूज क्षिज अव्यक्ते शब्दे इति पठितुं युक्तमित्यर्थः / अथैक्यादिति भावः / लजलजि भर्त्सन इति // “भर्त्सनं त्वपवादगी:” इत्यमरः / द्वितीय इदित् / आशीर्लिङि लज्यात् / लज़्यात् / लाजलाजि भर्जन इति // आदुपधौ / द्वितीय इदित् / जजजजीत्यादि स्पष्टम् / वजबजेति // आद्यस्य असंयुक्तहरूमध्यस्थाकारवत्वेऽपि नशसददवादिगुणानामित्येत्वाभ्यासलोपौ नेत्याह। ववजतुरिति॥अवाजीत् अवजीत्। द्वितीयस्य तु संयुक्तहल्मध्यस्थाकारवत्वादेवैत्वाभ्यासलोपयोर्न प्रसक्तिः / अब्राजीदित्यत्र अतो हलादेरिति वृद्धिविकल्पमाशङ्कयाह / वदव्रजेति वृद्धिरिति // हलन्तत्वादेव सिद्धे व्रजग्रहणस्य अतो हलादरिति विकल्पनिरासार्थत्वादिति भावः / शुचादयोद्विसप्ततिवृत्ताः / शाडू. न्ता इति // शाश्लाघायामित्यन्ता इत्यर्थः / शाड्यन्ता इति क्वचित्पाठः / अद्देति // तवगेतृतीयोपधोऽयम्। चर्वष्ठत्वाभ्यां टोपधनिर्देशः / तदाह / दोपधोऽयमिति // तथा च अधातोः सनि इटि अटि स इति स्थिते / छुत्वचर्वयोरसिद्धत्वादजादोर्द्वितीयस्येति प्रवर्तमानं द्वित्वम् नन्द्रास्संयोगादय इति दकारं विहाय टिस् इत्यस्य भवति / ततो हलादिशेषे दकारस्य चैत्वचर्वयोः अट्टिटिषत इतीष्टं सिध्यति / स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिटिषत इत्यनिष्टं प्रसज्येतेति भावः / तोपध इति / अन्य इति // टुत्वेन तोपधनिर्देश For Private And Personal Use Only