________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 सिद्धान्तकौमुदीसहिता [भ्वादि रत्वात् 'उपधायां च' (2265) इति दीर्घ प्राप्ते ‘अचः परस्मिन- (50) इति स्थानिवद्भावेनाच्परकत्वम् / न च 'न पदान्त- (51) इति निषेधः / 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् / इत्युक्तेः / थलि एकाच (2246) इतीण्णिषेधे प्राप्ते / 2293 / कृसृभृवृस्तुद्रुनुश्रुवो लिटि / (702-13) एभ्यो लिट इण्णस्यात् / क्रादीनां चतुर्णा ग्रहणं नियमार्थम् / प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्णिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति / ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्यचेटो निषेधार्थम। स्थानिकस्य यकारस्य अचः परस्मिन्निति स्थानिवत्त्वेन द्वितीयवकारस्य हलपरकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति / अनवकारस्येत्याद्यच्परकत्वमित्यन्तम् // ननु दीर्घविधौ नपदान्तेति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्कय निराकरोति। नचनपदान्तेति निषेध इति / शङ्कय इति शेषः / कुत इत्यत आह। स्वरदीर्घति। इत्युक्तेरिति // वार्तिककृतेति शेषः। थलि एकाच इति // अजधातोरनुदात्तोपदेशानन्तर्भावेऽपि वी इति तदादेशोऽनुदात्तः अजन्तेषुऊदृदन्तादिचतुर्दशधातूनामनुदात्तत्वाभ्युपगमादिति भावः / कृसृ इति॥ कृ स भृ व स्तु द्रु सु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी। लिटीति षष्ठ्यर्थे सप्तमी। नेशिकृतीत्यतो नेति इडितिचानुवर्तते / तदाह / एभ्य इति // नन्वेकाच उपदेशेऽनुदात्तादिति इयूकः कितीतिच सिद्धे किमर्थमिदं सूत्रमित्यत आह / क्रादीनामिति // कृ सृ भृ वृ इत्येतेषामित्यर्थः / नियमस्वरूपमाह / प्रकृत्याश्रय इत्यादि // कृसुभृत् इत्येषां त्रयाणां अनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोः इयूकः कितीति प्रत्ययाश्रयोनिषेधः' तदुभयमपि यदि लिटि स्यात् तर्हि कृसृभृव इत्येभ्य एव परस्य लिटो भवति / नतु तदन्येभ्यः परस्येत्यर्थः / तेन बिभिदिव बिभिदिमेत्यादौ एकाच उपदेश इति निषेधः / बभूवेत्यादौ श्यूकः कितीति निषेधश्च न भवति / अथ स्तुद्रुशुश्रुवाङ्ग्रहणस्य प्रयोजनमाह / तत इति // अन्येषामिति शेषः / चतुर्णामिति ॥ग्रहणमिति शेषः / ततः तेभ्यः कृसृभृव इत्येभ्यः अन्येषां स्तुद्रुस्रुश्रुवाङ्ग्रहणं / थलि तुष्टोथ दुद्रोथ सुस्रोथ शुश्रोथ इत्यत्र ऋतो भारद्वाजस्येति वक्ष्यमाणेन ऋदन्तस्यैव थलि नेट् / अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इण्णिषेधार्थम् / तथा तुष्टुव तु ष्टुमेत्यादौ कृसृभृव इत्युक्तेन क्रादिभ्य एव परस्य लिट इण्णिषेधः / अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थञ्चेत्यर्थः। तदेवमजेस्थलि वीभावे एकाच इति निषेधाभावादिडागमो निर्बाध इति स्थितम् / अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं For Private And Personal Use Only