________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा यादवः। उञ्छति / उञ्छांचकार / 'उछी 216 विवासे'। विवासः समाप्तिः। प्रायेणायं विपूर्वः / व्युच्छति। धृज 217 धृजि 218 ध्रज 219 ध्रजि 220 ध्वज 221 ध्वजि 222 गतौ / धर्जति / धृजति / ध्रजति / ध्रजति। ध्वजति / ध्वञ्जति / 'कूज / 223 अव्यक्ते शब्दे'। चुकूज / ‘अर्ज 224 षर्ज 225 अर्जने' / अर्जति / आनर्ज / सर्जति / ससर्ज / 'गर्ज 226 शब्दे'। गर्जति। 'तर्ज 247 भर्त्सने' / तर्जति / ततर्ज / 'कर्ज 228 व्यथने' / चकर्ज / 'खर्ज 229 पूजने च' चखर्ज / 'अज 230 गतिक्षेपणयोः' / अजति / 2292 / अजेय॑घञपोः / (2-4-56) अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घामपं च वर्जयित्वा / ‘वलादावार्धधातुके वेष्यते' / विवाय / विव्यतुः / विव्युः / अत्र वकारस्य हल्प उञ्छतीति // इदित्वान्नुमि अलघूपधत्वान्नगुणः / उञ्छाञ्चकारेति // नुमिकृते संयोगे गुर्वित्यकारस्य गुरुत्वादिजादेश्चैयामिति भावः / धृजेति / आयौ ऋदुपधौ / इतरे चत्वारः अदुपधाः। द्वितीयचतुर्थषष्टाः इदितः / धर्जतीति // शपि लघूपधगुणः / रपरत्वम् / दधर्ज / दधृजतुः / धृज्यात् / अधीत् / धृञ्जतीति // इदित्वान्नुम् / दधृञ्ज / इदित्वान्नलोपो न / धुंज्यात्। अधृजीत् / ध्रजतीति // गलि दध्राज। दध्रजतुः / अध्राजीत् / अध्रजीत् / ध्रातीति // अदुपधोऽयम् / दध्रञ्ज। इदित्वानलोपो न / दध्रजतुः / ध्वजतीति // दध्वाज। ध्वञ्जतीति // दध्वज / कूज अव्यक्त इति // स्पष्टम् / सर्जतीत्यत्र षोपदेशत्वात् सत्वम् / अजगतीति // लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह / अजेय॑घत्रपोरिति // वी इति दीर्घान्तं लुप्तप्रथमाकम् / आर्धधातुक इत्यधिकृतम् / विषयसप्तम्येषा / नतु परसप्तमी / व्याख्यानात् / तदाह / आर्धधातुकविषय इत्यादि // अजेरिति इका निर्देशः। अजधातोरित्यर्थः / आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात् / वीभावात्प्राक् हलादित्वाभावात् यङसम्भवात् / विषयसप्तम्याश्रयणेतु यङि विवक्षिते वीभावे सति हलादित्वाद्यनिर्बाधः / अघपोः किम् / घनि समाज:। समुदोरजःपशुध्वित्यपि / समजः। अत्र अघत्रपोरिति न वक्तव्यम्। लिटिवेत्यतो वेत्यनुवर्तते / व्यवस्थितविभाषेयम् / घनि अपिच न भवति / ल्युटि वलादावार्धधातुके च विकल्पः / अन्यत्रतु आर्धधातुके नित्यमिति भाष्यकैय्यटयोः स्थितम् / तदाह / वलादावार्धधातुके वेष्यत इति // उक्तव्यवस्थितविभाषोपलक्षणमिदम् / विवायेति // लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वे अभ्यासहस्वे अचोजिणितीति वृद्धौ आयादेश इति भावः / विव्यतुरिति // वाभावे सति अतुसि द्वित्वे अभ्यासहस्वे असंयोगादिति कित्वात् गुणाभावे इयङपवादे एरनेकाच इति यणि रूपम् / एवं उसि विव्युरिति रूपम् / ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वादुपधायानेति इकारस्य दीर्घः स्यादित्याशङ्कथम् / ईकार For Private And Personal Use Only