________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता भ्वादि अग्रोचीत् / जुग्लोच / अग्लुचत् - अग्लोचीत् / अकोजीत् / अखोजीत् / ग्लुञ्चु 201 षस्ज 202 गतौ' / लुङि अङ्वा / अग्लुचत् - अग्लुचीत् / सस्य श्चुत्वेन शः, तस्य जश्त्वेन जः। सज्जति / अयमात्मनेपद्यपि / सज्जते / ‘गुजि 203 अव्यक्ते शब्दे' / गुञ्जति गुञ्जयात् / अर्च पूजायाम्' / आनर्च / म्लेच्छ 205 अव्यक्ते शब्दे' / अस्फुटेऽपशब्देचेत्यर्थः / म्लेच्छति / मिम्लेच्छ / 'लछ 206 लाछि 207 लक्षणे' / ललच्छ ललाञ्छ / वाछि 208 इच्छायाम्'। वाञ्छति / आछि 209 आयामे' आञ्छति / 'अत आदेः' (2248) इत्यत्र तपरकरणं स्वाभाविकहस्वपरिग्रहार्थ / तेन दीर्घाभावान्न नुट् / आञ्छ / तपरकरणं मुखसुखार्थमिति मते तु नुट् / आनाञ्छ / ' ह्रीच्छ 210 लज्जायाम्' 'जिह्रीच्छ / ‘हुर्छा 211 कौटिल्ये'। * कौटिल्यमपसरणम' इति मैत्रेयः / ' उपधायां च' (2265) इति दीर्घः / हूर्च्छति। 'मुर्छा 212 मोहसमुच्छाययोः'। मूर्छति / 'स्फुर्छा 213 विस्तृतौ' / स्फूर्छति / 'युच्छ 214 प्रमादे'। युच्छति। * उछि 215 उञ्छे' / ' उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति दाहरति / अग्लुचदग्लोचीदिति // अङि सति डिवानलघूपधगुणः / अङभावे सिज्लोपः। ग्लुञ्चुषस्जेति // आद्यो नोपधः / द्वितीयस्तु षोपदेशः / अच्परकसादित्वात् / तत्र आद्यस्य लुङि विशेषमाह / अचेति // जस्तभिवत्यनेनेति शेषः / ग्लुचुग्लुच्चोः पृथक्यहणसामर्थ्यात् नलोपो नेति वृत्तिकृत् / सस्येति // धात्वादेः सत्वे सस्ज इति स्थिते / द्वितीयस्य सकारस्य श्चुत्वेन शकारइत्यर्थः / तस्येति // शकारस्य झलाञ्जशझशीति जकार इत्यर्थः / गुजीति // इदित्वादाशीर्लिङि नलोपो नेत्याह / गुञ्ज्यादिति / अर्चेति // लिटि तस्मान्नुविहल इति नुटं मत्वाऽऽह / आनर्चेति // म्लेच्छेत्यादि स्पष्टम / तुकि लच्छतीति रूपम्। ललच्छ ललच्छतुः / आछीति // लिटि णलि द्वित्वे हलादिशेषे अभ्यासहस्वे अ आञ्छ् अ इति स्थिते अत आदेरिति दीर्घः / तस्मान्नुहृद्विहल इति नुटमाशङ्कयाह / अत आदेरिति // तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव इस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरणं स्वाभाविकस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः / ततः किमित्यत आह / तेनेति // अत आदेरिति दीर्घविधौ स्वाभाविकहस्वाकारस्यैव ग्रहणेन अत आदेरिति दीर्घस्याभावाननुडित्यर्थः / आञ्छति // द्वित्वे हलादिशेष अभ्यासहस्वे सवर्णदीर्घ इति भावः / मुखसुखार्थमिति // तथाच / दृस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः / हीच्छलज्जायामित्यादि स्पष्टम् / युच्छप्रमाद इति // यकारादिरुदुपधोऽयम् / युच्छतीति // अन्तरङ्गत्वात् छेचेति तुकि लघूपधत्वाभावात् न गुणः / युयुच्छ / युयुच्छतुः / उछि उञ्छ इति // अयमप्युदुपधः / For Private And Personal Use Only