________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा अथ द्विसप्ततिव्रज्यन्ता: परस्मैपदिनः / 'शुच 183 शोके' / शोचति / 'कुच 184 शव्दे तारे' / कोचति / 'कुञ्च 185 क्रुश्च 186 कौटिल्याल्पीभावयोः'। 'अनिदिताम्- '(415) इति न लोपः / कुच्यात् / कुञ्च्यात् / 'लुञ्च 187 अपनयने / लुच्यात् / 'अञ्चु 188 गतिपूजनयोः' / अच्यात् / गतौ न लोप: / पूजायां तु अञ्च्यात् / ‘वञ्चु 189 चञ्चु 190 तञ्चु 191 त्वचु 192 मुचु 193 म्लुचु 194 मुचु 19, म्लुचु 196 गत्यर्थाः' / वच्यात् / चच्यात् / तच्यात् / त्वच्यात् / अघुञ्चीत / अम्लुचीत् / 2291 / जस्तम्भुम्रचुम्लुचुनचुग्लुचुग्लुञ्चुश्विभ्यश्च / (3-1-58) एभ्यश्च्लेरङ् वा स्यात् / अम्रचत् - अम्रोचीत् / अम्लुचत् - अन्लोचीत् / 'ग्रुचु 197 ग्लुचु 198 कुजु 199 खुजु 200 स्तेयकरणे'। जुग्रोच / अग्रुचत्वर्चादय एकविंशतिः वृत्ताः। द्विसप्ततिरिति // चवर्गीयान्ता इति शेषः / शुच शोक इति // स्मृत्वा क्लेशः शोकः / शोचतीति // वियुक्तं पित्रादिकं स्मृत्वा किश्नातीत्यर्थः / कुचशब्द इति // शब्दनं शब्दः / चुकोच / चुकुचतुः / अकोचीत् / कुञ्च, क्रुञ्चेति // उभावपि चवगपञ्चमोपधौ / अनुस्वारपरसवर्णसम्पन्नस्य नकारस्थानिककारस्य धातुपाठे निर्देशः / धातुपाठे नकारजावनुस्वारपञ्चमावित्यभियुक्तवादात / तदाह / अनिदितामिति // अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्वेन आशालिङि अनिदितामिति लोपे कुच्यादिति रूपमित्यर्थः / लिटि तु, चुक्रुञ्च चुक्रुञ्चतुरित्यादौ पित्वेन संयोगात्परत्वेन च, किल्वाभावान्नलोपो न भवति / कुचधातुस्तु स्वाभाविकाकारोपध एव / नत्वनुस्वारपरसवर्णसम्पन्नत्रकारोपध इति परेश्वघायोरिति सूत्रे भाष्यकैयटयोः स्थितम् / अतस्तस्याशीलिङि अनिदितामिति नलोपस्य न प्रसक्तिरित्यभिप्रेत्योदाहरति। कुञ्च्यादिति // जकाररहितपाठस्तु प्रामादिक इति शब्देन्दुशेखरे स्थितम् / लुञ्चेति // अयमपि नोपधः / अनुस्वारपरसवर्णसम्पन्नस्य अकारस्य निर्देशः / तथा च आशीलिंङि अनिदितामिति नलोपः / तदाह / लुच्यादिति // एवमञ्चुधातोरपि द्रष्टव्यम् / पूजायान्त्विति // नाञ्चेः पूजायामिति निषेधादिति भावः / वञ्चुचञ्चुतञ्चु इति॥ आद्याः षट नोपधाः / अनुस्वारपरसवर्णाभ्यां अकारनिर्देशः / तथा च तेषामाशीलिङि अनिदितामिति नलोपः / तदाह / वच्यादिति // लुङि अम्रञ्चीदम्लुञ्चीदिति नोपधयो रूपं / सिज्लोपः / जस्तंभिवति // च्ले: सिजित्यत: च्लेरिति, अस्यतिवक्तिख्यातिभ्य इत्यतः अङिति, इरितोवेत्यतः वेतिचानुवर्तते। तदाह / एभ्यश्च्लेरचेति // जृष् वयोहानौ। स्तन्भु सौत्रो धातुः / म्रचुम्लुचुगत्यौँ / ग्रुचु ग्लुचु स्तेयकरणे / ग्लुञ्चु गती। इत्येभ्य इत्यर्थः। अम्रचदिति // च्लेरङि सति डित्वानलघूपधगुणः / अम्रोचीदिति ॥अङभावे इटईटि इति सिज्लोपः। ग्रुचुग्लुचु इति // जुस्तन्भ्विति अवेल्याह / अग्रचोचीदिति // आद्यस्य रूपे / अथ द्वितीयस्य अविकल्पमु For Private And Personal Use Only