________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 सिद्धान्तकौमुदीसहिता [भ्वादि दर्शने' / लोचते / लुलोचे / 'शच 165 व्यक्तायां वाचि' शेचे / 'वच 166 श्वचि 167 गतौ' / श्वचते / श्वञ्चते / 'कच 168 बन्धने' / कचते / 'कचि 169 काचि 170 दीप्तिबन्धनयोः' / चकञ्च / चकाञ्चे / ‘मच 171 मुचि 172 कल्कने' कल्कनं दम्भः, शाठ्यं च / 'कथनम्' इत्यन्ये / मेचे। मुमुञ्चे। 'मचि 173 धारणोच्छ्रायपूजनेषु' / ममञ्चे / 'पचि 174 व्यक्तीकरणे' / पञ्चते / 'ष्टुच 175 प्रसादे' / स्तोचते / तुष्टुचे / 'ऋज 176 गतिस्थानार्जनोपार्जनेषु' / अर्जते / नुड्डिधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते / तेन द्विहरूत्वान्नुट् / आनृजे / 'ऋजि 177 भृजी 178 भर्जने' / ऋञ्जते / ' उपसर्गादृति-' (74) इति वृद्धि: / प्रार्जते / ऋजांचक्रे / आजिष्ट / भर्जते / वभृजे / अर्जिष्ट / 'एज 179 भेज़ 180 भ्राज़ 181 दीप्तौ' / एजांचक्रे / 'ईज 182 गतिकुत्सनयोः' / ईजांचक्रे / शाठ्यंचेति // परविस्रम्भार्थन्धर्माद्याचरणण्डम्भः / कापट्यापरपर्यायः / ‘कपटोऽस्त्री व्याजदम्भोपधयः' इत्यमरः / शाठ्य कुटिलीभावः। 'निकृतस्त्वनृजु: शठः' इत्यमरः / पचि व्यक्तीकरण इति // पचि विस्तार इति चुरादौ वक्ष्यते / ष्टुच प्रसाद इति // तृत्वसम्पन्नः टकारः / ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् / स्तोचत इति // षस्य सत्वे सति ठुत्वं निवर्तत इति भावः / तुष्टचे इति // शपूर्वाः खय इति तकारशेषः / आदेशसकारत्वात् षत्वम् / ऋज गतीति // आर्जनम् सम्पादनम् / उपार्जनम् सेवनम् / अर्जत इति // शपि लघूपधगुणः / रपरत्वम् / नुविधाविति // वार्तिकमिदम् / आनृज इति // लिट: असंयोगादिति कित्वात् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अत आदेरिति दीर्घ नुडिति भावः / ऋजिभृजी इति // ऋदुपधौ द्वौ। आद्यः इदित् / द्वितीयस्य ईदित्वात् वीदितोनिष्ठायामिति नेट् / इदित्वान्नुम् / अनुस्वारपरसवर्णों / ऋाञ्चक इति // नुमि सति संयोगे गुर्विति ऋकारस्य गुरुत्वादिजादेश्येत्याम् / ऋजिता। ऋजिष्यते / ऋञ्जताम् / आर्जत / ऋ त / ऋञ्जिषीष्ट / अथ लुङि रूपम् दर्शयति / आर्जिटेति // लुङः तादेशः / फिलः / सिच् / इट् / लघूपधत्वाभावात्र गुण: / आट / वृद्धिः / षत्वं / ठुत्वं / लुङि, आञ्जिष्यत / भर्जत इति // शपि लघूपधगुणः / रपरत्वम् बभृजे / भर्जिता / भर्जिष्यते / भर्जताम् / अभर्जत / भर्जेत / भर्जिषीष्ट / लुङि रूपमाह / अभार्जिटेति // लुङस्तादेशः चिल: सिच् इट् गुण: रपरत्वम् अडागमः षत्वं टुत्वं / लुङि अभर्जिष्यत / एजभ्रेजभ्राज इति // आद्ययोः ऋदित्वम् नाग्लोपीत्यर्थम् / तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति / ऋदित्वस्य न किञ्चित्फलमस्ति / न च नाग्लोपीति चपरे णौ उपधास्वः फलम्भवितुमर्हति / भ्राजभासेत्यादिना तत्र उपधास्वविकल्पस्य वक्ष्यमाणत्वात् / ईजगतीति // अलघूपधत्वानगुणः / ईजते। ईजाञ्चक इति // इजादेश्चेत्याम् / HAHR For Private And Personal Use Only