________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा * वार्णादाङ्गं बलीयः इति न्यायात्परत्वाच्च / उङ्घति / ववाख / ववखतुः / वङ्खति / मेखतुः / मङ्खति / ममङ्ख / नखति / नङ्खति / रखति / रेखतुः / रङ्खति / एखति / इति / ईति / वल्गति / रङ्गति / लङ्गति / अङ्गति / वङ्गति / मङ्गति / तङ्गति / त्वङ्गति / श्रङ्गति / नङ्गति / इङ्गति / रिङ्गति / लिङ्गति। रेखति / वखति / त्रिवति / शिवति / * त्वगि' कम्पने च / 'युगि 156 जुगि 157 बुगि 158 वर्जने' / युङ्गति / 'घघ 159 हसने' / घघति / जघाघ / 'मघि 16. मण्डने' / मङ्घति / शिघि 161 आघ्राणे' / शिवति / ___ अथ चवर्गीयान्ताः / तत्रानुदात्तेत एकविंशतिः / / 'वर्च 162 दीप्तौ' / वर्चते / ‘पच 163 सेचने, सेवने च' / सचते / सेचे / सचिता / 'लोचू 164 सवर्णदीर्घस्य पूर्वम्पूर्वमन्तरङ्गम्परम्परं बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् / उखतीति॥ इदित्वान्नुम / ववाखेति // वखधातोलि उपधावृद्धिः / ववखतुरिति // वादित्वादेत्वाभ्यासलोपो न / वंखतीति // वखिधातोरिदित्वान्नुम् / ववङ्ख / मेखतुरिति // एत्वाभ्यासलोपौ / मङ्खतीति // मखिधातोरिदित्वान्नुम् / ममंखेति // संयुक्तहरूमध्यस्थवादेत्वाभ्यासलोपौ न / नखति, नंखतीति // णोन इति नत्वम् / रखतीति // णलि तु उपधावृद्धिः / रराख अतुसादावेत्वाभ्यासलोपौ / रेखतुरित्यादि / रंखतीति // इदित्वान्नुम / ररङ्ख / एखतीति // इखधातोशपि लघूपधगुणः / इयेख / ईखतुः / इंखतीति / इदित्वान्नुम् / इवाञ्चकार / ईखतीति // अलघूपधत्वान्न गुणः / ईखांचकार / वल्गतीति // लिटि ववल्ग ववल्गतुः / रंगति, लंगतीति // ररङ्गतुः / अंगतीति // लिटि आनङ्ग / वंगतीति // लिटि ववङ्ग ववङ्गतुः / मंगतीति // लिटि ममङ्ग ममङ्गतुः / तंगतीति // लिटि, ततङ्ग, ततङ्गतुः / त्वंगतीति // लिटि तत्वङ्ग / तत्वङ्गतुः / श्रंगतीति / लिटि शश्रङ्ग / शङ्गतुः / लंगतीति // लिटि शश्लङ्ग शश्नङ्गतुः / इंगतीति // लिटि इशांचकार / रिंगतीति // लिटि रिरिङ्ग रिरिङ्गतुः / लिंगतीति // लिटि लिलिङ्ग लिलिङ्गतुः / अथ खान्तेषु रिखादिचतुर्णी मतान्तरसिद्धानामुदाहरणमाह / रेखतीति // शपि लघूपधगुणः। रिरेख रिरिखतुः। त्रखतीति // लिटि तत्राख तत्रखतुः / त्रिखतीति // लिटि तित्रिक तित्रिवतुः / शिंखतीति। लिटि शिशिङ्ख शिशिङ्खतुः / त्वगि कम्पने चेति // चागतौ / त्वङ्गति तत्वङ्ग / युगीति // त्रयोऽपि इदितः / युगति वुङ्गति जुङ्गति / घघ, हसने इति // घघति / णलि उपधावृद्धिः। जघाघ जघघतुः / लिण्णिमित्तादेशादित्वादेत्वाभ्यासलोपौ न / मधिमण्डन इति // इदित्वान्नुमित्याह / मंघतीति // ममङ्घ ममङ्कतुः / शिघि आघ्राण इति // शिवति शिशिङ्ख / फक्कादयः पञ्चाशद्गताः / वर्च दीप्ताविति // दीप्तिः प्रकाशः / षच, सेचन इति // अन्परकसादित्वात् षोपदेशोऽयम् / स्वरितेत्सु षच समवाय इति वक्ष्यते / सेच इति // सत्वस्य लिपिमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ / दम्भः For Private And Personal Use Only