________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 13. वखि 131 मख 132 मखि 133 णख 134 णखि 135 रख 136 रखि 137 लख 138 लखि 139 इख 140 इखि 141 ईखि 142 वा 143 रगि 144 लगि 145 अगि 146 वगि 147 मगि 148 तगि 149 त्वगि 1.0 श्रगि 151 श्लगि 152 इगि 153 रिगि 154 लिगि 255 गत्यर्थाः' / कवर्गद्वितीयान्ताः पञ्चदश / तृतीयान्तास्त्रयोदश / इह खान्तेषु 'रिख' त्रिख' 'त्रिखि' : शिखि, इत्यपि चतुरः केचित्पठन्ति ओखति / 2290 / अभ्यासस्यासवणे / (6-4-78) / इवर्णोवर्णान्तस्य अभ्यासस्येयङवङौ स्तोऽसवर्णेऽचि / उवोख / संनिपातपरिभाषया ' इजादे:-' (2237) इत्याम्न / ऊखतुः / ऊखुः / इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्भस्वः प्राप्तो न भवति। सकृत्प्रवृत्तत्वात् / आङ्गत्वाद्धिपर्जन्यवल्लक्षणप्रवृत्या ह्रस्वे कृते ततो दीर्घः / त्मनेपदिषु गतः। उख उखीति / पञ्चदशेति // ईखि इत्यन्ता इति शेषः / त्रयोदशेति॥ वल्गादय इति शेषः / तत्र इदित्वान्नुम् / आशीलिडि नलोपाभावश्च / पठन्तीति // तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् / ओखतीति // शपि लघूपधगुणः / लिटि णल: पित्वेन कित्वाभावात् प्राप्तस्यापि लघूपधगुणस्य द्विवचनेऽचीति निषिद्धतया गुरुमत्वाभावादामभावे सति पूर्वन्द्वित्वे कृते हलादिः शेषे पश्चात् वार्णादाङ्गम्बलीय इति परिभाषया अन्तरङ्गमपि सवर्णदीर्घम्बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते / अभ्यासस्येति // अचि इनुधात्वित्यतः अचीति, य्वोरियडुवङाविति चानुवर्तते / इश्च उश्च य्वौ तयोरिति विग्रहः / अभ्यासविशेषणमिदं तदन्तविधिः। तदाह / ' इवर्णोवर्णान्तस्येति // डित्वादन्तादेशौ / उवोखेति // अचिरनुधात्वित्यस्यतु नात्र प्राप्तिः / अजादौ प्रत्यये परत एव तत्प्रवृत्तेः / अभ्यासस्य अङ्गत्वाभावाच्च / ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह / सन्निपातेति // णलि परे विहितगुणसम्पन्नमिजादिगुरुमत्वमाश्रित्य प्रवृत्तमाम गुणो न प्रवर्त्तयति / आमि सति धातोर्णल्परकत्वव्याघातादिति भावः। ऊखतुरिति // अपित्त्वेन कित्वात् लघूपधगुणाभावे द्वित्वे हलादिशेष सवर्णपरकत्वादभ्यासस्यासवर्ण इति इयङभावे सवर्णदी रूपमिति भावः / ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घसम्पन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससम्बन्धित्वात् ह्रस्व इत्यभ्यासस्याचो विधीयमानो इस्वः प्राप्नोतीत्याशङ्कते / इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणाद्रस्वः प्राप्त इति // अथ परिहरति / न भवतीति // कुत इत्यत आह / सकृत्प्रवृत्तत्वादिति // तदेवोपपादयति / आंगत्वादिति // उ उखतुरिति स्थिते पर्जन्यवलक्षणप्रवृत्या अभ्यासहस्वे सवर्णदीर्घ ऊखतुरिति स्थितिः / तत्र ऊकारस्य पुनरभ्यासहस्वो न भवति / लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायादित्यर्थः / हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य For Private And Personal Use Only