________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 902 टिक 103 टीक 104 तिकृ 105 तीक 106 रघि 107 लघि 108 गत्यर्थाः' / कङ्कते / डुढौके / तुत्रौके / __सुब्धातुष्ठिवुष्वक्कतीनां सत्वप्रतिषेधो वक्तव्यः। ध्वक्कते / पष्वक्के / अत्र तृतीयो दन्त्यादिः' इत्येके / टेकते / टीकते / एवं, तेकते / तीकते / लघि जननिवृत्तावपि / 'अघि 109 वधि 110 मधि 111 गत्याक्षेपे'। आक्षेपो निन्दा / 'गतौ गत्यारम्भे च' इत्यन्ये / अङ्घते / आनके / वङ्घते / मञ्जते / ‘मघि' कैतवे च / ‘राघ 112 लाघ 113 द्रा 114 सामथ्र्ये' / राघते / लाघते / 'ध्रा' इत्यपि केचित् / ' द्राघृ' आयामे च / आयामो दैर्घ्यम् / द्राघते / ‘श्लाघ 115 कत्थने' / श्लाघते। अथ परस्मैपदिनः पञ्चाशत् / ‘फक्क 116 नीचैर्गतौ' नीचैर्गतिर्मन्दगमनमसद्वयवहारश्च / फक्कति / पफक्क / ‘तक 117 हसने' / तकति / 'तकि 118 कृच्छ्रजीवने'। तङ्कति / 'बुक 119 भषणे' / भपणं श्वरवः / बुक्कति / कख 120 हसने' / प्रनिकखति / ‘ओख 121 राख 122 लाख 123 द्राख 124 धाख 125 शोषणालमर्थयोः' / ओखति / ओखांचकार / 'शाख 126 लाख 127 व्याप्तौ' / शाखति / ' उख 128 उखि 129 वख इदितौ चतुर्थान्तौ / कङ्कत इत्यादाविदित्वान्नुम् / डुढौके, तुत्रौक इति // अभ्यासे ढस्य जश्त्वेन डकारः / ओकारस्य ह्रस्व उकारः / अथ ध्वक्कधातोः षोपदेशपरिगणनात् धात्वादेरिति सत्वे प्राप्त आह। सुब्धात्विति / षष्वक्के इति // संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न / संयोगात्परत्वेन लिट: कित्वाभावाच्च / तृतीय इति // तथा च स्वक्कत इति रूपम् / केवलदन्त्यपरकसादित्वाभावेन षोपदेशत्वाभावः। टेकते इति // लघूपधगुणः / टीकत इति॥ दीर्घोपधत्वान्न गुणः / एवन्तेकते, तीकत इति // रङ्घते, लङ्घते। इदित्वान्नुम् / लधि - जननिवृत्तावपीति // लङ्घते न भुङ्क्त इत्यर्थः / अघीति // त्रयोऽपि चतुर्थान्ता इदितः / आनंघ इति // तस्मान्नुविहल इति नुट् / वंघत इति // इदित्त्वान्नुम् / लिटि तु ववझे इति रूपम् / वादित्वात्संयुक्तहल्मध्यस्थत्वात्संयोगात्परत्वेन लिट: कित्वाभावाच एत्वाभ्यासलोपौ न / मघि कैतवेचेति // कतैवं वञ्चना / राघू इति // त्रयोऽपि इदितः / सामर्थ्य कार्यक्षमीभवनम्। ध्रा इत्यपीति // चतुर्थादिमपि केचित् पठन्तीत्यर्थः / द्रा इति // निवृत्तिः विमुवीभवनम् / आयामः दीर्घाभवनम् / श्ला कत्थन इति // कत्थनं स्तुतिः। शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः / फकाचरित्यादि स्पष्टम् / प्रनिकखतीति // शेषे वि. भाषेत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः। ओखु इति // अलमर्थः भूषणक्रिया, पर्याप्तिः, वारणं वा। ओखति / ओखाञ्चकार / शाखुश्लाख इति // श्लाघ इति चतुर्थान्त आ For Private And Personal Use Only