________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि नस्य व्यापारो ग्रन्थितुर्वा / आद्येऽकर्मको द्वितीये सकर्मकः / श्लोकते / 'द्रेक 78 ब्रेक 79 शब्दनोत्साहयोः' / उत्साहो वृद्धिरौद्धत्यं च / एचइग्घ्रस्वादेशे इति ह्रस्वः / दिद्रेके / दिधेके / रेक 80 शङ्कायाम्' / रेकते / * सेक 81 स्रेक 82 स्रकि 83 कि 84 श्लकि 85 गतौ' / त्रयो दन्त्यादयः / द्वौ तालव्यादी / अषोपदेशत्वान्न षः / सिसेके / ‘शकि 86 शङ्कायाम्'। शङ्कते / शशङ्के / 'अकि 87 लक्षणे' / अङ्कते / आनके / ‘वकि 88 कौटिल्ये' / वङ्कते ‘मकि 89 मण्डने'। मङ्कते। 'कक 90 लौल्ये' लौल्यं गर्वश्चापल्यं च / ककते / चकके / 'कुक 91 वृक 92 आदाने' कोकते / चुकुके / वर्कते। ववृके / ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन / 'चक 93 तृप्तौ प्रतिघाते च' / चकते / चेके / 'ककि 94 वकि 95 श्वकि 96 त्रकि 97 ढौक 98 त्रौक 99 ष्वक 100 वस्क 101 मस्क अकर्मकः / सङ्घीकरणार्थत्वे सकर्मक इत्यर्थः / श्लोकत इति // सङ्घीभवतीत्यर्थः / सङ्घीकरोतीति वा। द्रेकृ धेकृ इति // शब्दनम् शब्दः / एच इति // लिट एशि च द्वित्वे हलादिशेषे देद्रेक ए इति स्थिते अभ्यासे एकारस्य हखो भवन् एच इग्घ्रस्वादेश इति इकारो भवतीत्यर्थः / दिभ्रेके इति // अभ्यासे धकारस्य जश्त्वेन दकारः / एकारस्य तु ह्रस्व इकारः / रेक इति ॥शङ्का संशयः आक्षेपोवा / शीक सेचन इत्यारभ्य एतत्पर्यन्ता ऋदितः। सेक इति // आद्यौ एकारमध्यौ ऋदिती। इतरे त्रयः अदुपधाः इदितः / त्रय इति॥ पञ्चसु आद्यास्त्रय इत्यर्थः / अषोपदेशत्वादिति // सेकृधातोः पर्युदासान्नषोपदेशत्वम् / द्वितीयतृतीययोस्तु दंत्याच्परकसादित्वाभावान्न षोपदेशत्वम् / ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः / एच इग्नस्वादेश इत्यभिप्रेत्याह / सिसेक इत्यादि // सिस्रङ्के इत्यादाविदित्वान्नुम् / शकीति / इदित्वान्नुमित्याह / शंकत इति / शशंक इति / अकीति // लक्षणचिह्नीकरणम् / अंकत इति॥इदित्वान्नुम् / आनंक इति ॥तस्मान्नुविहल इति नुट् / वकि कौटिल्ये इत्यादि स्पष्टम् / कुकवृकेति // द्वितीयः ऋदुपधः / शपि लघूपधगुणं मत्वा आह। कोकत इति / चुकुक इति // असंयोगादिति कित्वात् न लघूपधगुणः / अभ्यासे चुत्वम्। लघूपधगुणेरपरत्वं मत्वाऽऽह / वर्कत इति // लिटि असंयोगादिति कित्वान्न गुण इति मत्वाऽऽह। ववृके इति // उरदत्वं हलादिश्शेषः / ननु कित्वात् परत्वात् गुण: स्यात् / कृते गुणे रपरत्वे संयोगात्परत्वेन कित्वस्याप्रवृत्या अनित्यत्वादित्यत आह / ऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनेति। चकेति // तृप्तावकर्मकः। प्रतिघाते सकर्मकः / एत्वाभ्यासलोपौ मत्वाऽऽह / चेक इति / ककीति // एते पञ्चदश धातवः / आयाश्चत्वार इदितः / द्वितीयो वकारादिः / तृतीयस्तालव्यादिः / पञ्चमषष्ठी, दशमाद्याश्चत्वारश्च, ऋदितः / दशमद्वादशौ इदुपधौ। रघिलघी For Private And Personal Use Only