________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम बालमनोरमा पाठान्तरम / गडि 65 वदनैकदेशे' गण्डति / 'अन्तत्यादयः पञ्चैते न तिकिपया' इति काश्यपः / अन्ये तु तिङमपीच्छन्ति / णिदि 66 कुत्सायाम्'। निन्दति / प्रणिन्दति / टुनदि 67 समृद्धौ'। 2289 / आदिब्रिटुडवः / (1-3-5) ___ उपदेश धातोराद्या एते इतः स्युः / नन्दति / इदित्त्वान्नलोपो न / नन्द्यात् / 'चदि 68 आह्लादे' चन्दति / चचन्द / 'दि 69 चेष्टायाम' बन्दति / तत्रन्द / * कदि 70 ऋदि 71 क्लदि 72 आह्वाने रोदने च। चकन्द / चक्रन्द / चक्लन्द / ‘क्लिदि 73 परिदेवने' / चिक्लिन्द / * शुन्ध 74 शुद्धौ' शुन्धति / शुशुन्ध / नलोपः / शुध्यात् / ___ अथ कवर्गीयान्ता अनुदात्ततो द्विचत्वारिंशत् / “शीकृ 75 सेचने' / तालव्यादिः / * दन्त्यादिः' इत्येके / शीकते / शिशीके / * लोक 76 दर्शने'। लोकते / लुलोके / ' श्लोक 77 संघाते' / संघातो ग्रन्थः / स चेह प्रथ्यमापाठान्तरमिति // पवर्गीयचतुर्थादिरित्यर्थः / गडीति / वदनैकदेश इति // तक्रियायागित्यर्थः / गण्डति अगण्डात् / अन्तत्यादय इति // अति अदि बन्धने / इदि परमैश्वर्ये / विदि अवयव / गडि बदनैकदेशे / इति पञ्च धातवः तिप्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः / अन्य इति // काश्यपादन्ये मुनयः तिमपि एभ्य इच्छन्तीत्यर्थः / णिदीति // इदित्वान्नुम् / णोपदेशत्वात् णस्य नत्वम् / तदाह / निन्दतीति / प्रणिन्दतीति // उपसगादसमारोऽपति ण वम / टुनदीति // समृद्धिः प्रजापश्वादिसम्पत्तिः। आदिरिति // भवादयो धातव इत्यस्मात धातव इत्यनुवृत्तं षष्टया विपरिणम्यते। उपदेशेऽजनुनासिक इत्यस्मात उपदेश इति इदिति चानुवर्तते। आदिरिति इदिति च बहुत्वे एकवचनम् / तदाह / उपदेश इति // द्वित्करणं द्वितोऽथुजित्येतदर्थम् / नन्दतीति // इदित्वान्नुम् / इदित्वादिति // आऑलिंङि यासुटः कित्वेऽपि इदित्वात् अनिदितामिति नलोपो नेत्यर्थः / नन्द्यादिति // अन्त्यादन्द्यादित्यस्याप्युपलक्षणम / चदीति॥इदित्वान्नुमिल्याह। चन्दतीति / नदी. ति // अदुपयोऽयम् / इदित्वान्नुमित्याह / बन्दतीति // ऋदिक्लदीति // अदु. पधौ / क्लिदिपरिदेवन इति // अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः / शुन्धशुद्धाविति // अकर्मकोऽयम् / शुन्धतीति // शुचिर्भवतीत्यर्थः / ननु शुधीयेवमिदिदेवायं कुतो न पठित इत्याह / नलोप इति // आशीलिडि अनिदितामिति नलोपे शुद्ध्यादिति रूपमिष्टम् / इदित्वेतु नलोपो न स्यादिति भावः / अथ कवर्गीयान्ता इत्यादि लोक इत्यन्तं स्पष्टम् / श्लोक इति // सङ्घातशब्दं व्याचष्टे। ग्रन्थ इति // ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात कथन्धात्वर्थत्वमित्याशङ्कयाह / स चेहेति // ग्रन्थनङ्ग्रन्थः सङ्घीभावः सवीकरणं वा / तत्र सङ्घीभवनं सङ्घनिष्टम्। सङ्घीकरणन्तु सङ्घीकर्तृनिष्टम्। तत्र सङ्घीभवनार्थकत्वे HTHHTHHTHHI For Private And Personal Use Only