________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2287 / उपसर्गादसमासेऽपि णोपदेशस्य / (8-4-14) उपसर्गस्थानिमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि / प्रणदति / प्रणिनदति / 'अर्द 55 गतौ याचने च' ‘अत आदेः' 2248 / 2288 / तस्मान्नुड्डिहलः / (7-4-71) द्विहलो धातोर्दी/भूतादकारात्परस्य नुट् स्यात् / आनद / आर्दीत / 'नर्द 56 गर्द 57 शब्दे' / णोपदेशत्वाभावान्न णः / प्रनर्दति / गर्दति / जगर्द / 'तर्द 58 हिंसायाम्' / तर्दति / 'कर्द 59 कुत्सिते शब्दे' / कुत्सिते कोझे कर्दति। खर्द 60 दन्द शूके' / दंशनहिंसादिरूपायां दन्दशकक्रियायामित्यर्थः / खर्दति / चखई / * अति 61 अदि 62 बन्धने'। अन्तति / आनन्त / अन्दति / आनन्द / इदि 63 परमैश्वर्य' / इन्दति / इन्दाञ्चकार / विदि 64 अवयवे' / पवर्गतृतीयादिः / बिन्दति / अवयवं करोतीत्यर्थः / ‘भिदि' इति णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते / नकारएवोपदिश्यतामित्याशङ्कय तत्प्रयोजनमाह / उपसर्गादिति // रपाभ्यां नोण इत्यधिकृतम् / तदाह / उपसर्गस्थादिति // समासेऽङ्गुले: सङ्ग इत्यतः समास इत्यनुवृत्तेरसमासे नस्यादित्यसमासग्रहणम / तथा सति प्रणाम इत्यादी समासे नस्यादिल्यपिग्रहणम् / तदाह / समासे असमासेऽपीति // णस्योपदेशो यस्मिन्निति विग्रहः / प्रणदतीति // भिनपदत्वादप्राप्तिः / प्रणिनदतीति // नेर्गदति णत्वम / नचात्र उपसर्गादसमास इति धातुनकारस्य णत्वं शयम / अट कुप्वाइभिन्न व्यवधानात / अर्देति // उपधायाञ्चेत्यत्र इक इत्युपस्थानात अर्दीत्यादौ न दीर्घः / लिटि गलि द्वित्वे हलादि शेषे अतआदेरित्यभ्यासाकारस्य दीर्घ आ अर्देनिस्थिते / तस्मान्गुडिति // द्वौ हलौ यस्य तस्येति विग्रहः। तच्छब्देन अत आदेरिति कृतदीर्घः परामृश्यते / तदाह। दीर्घाभूतादिति // टकार इत् / उकार उच्चारणार्थः / टित्वादाद्यवयवः / तदाह / आनर्देति // आदीदिति // इटाईटि इति सिजलोपः / नर्देत्यादि स्पष्टम् / कर्दति // कुटियनशब्देन कुगिनविशेषो निवक्षित इत्याह / कुत्सिते कौक्ष इति // कुक्षिभवे इत्यर्थः / सति // दन्दशक: दंशनम्वभावस्सर्पः / दन्दशुको बिलेशय इत्यमरः / ननु सर्पस्य क्रियान्वाभाबान कथन्धात्वर्थत्वमिन्यत आह / दंशनेति / अतिअदीति // इदित्वान्नुम् / तदाह / अन्ततीति / आनन्लेनि // अत आदेरिति दीर्घः / तस्मान्नुविहल इति नुट् / एवमन्दति। आनन्देति // आन्दीत / इदीति // परमैश्वर्यम् परमेश्वरीभवनम् / इन्दतीति // इदित्वान्नुम / इन्दांचकारेति // इजादे. थेत्याम् / बिदीति // इदित्वान्नुमित्याह / विन्दतीति // नन्ववयवस्य अक्रियारूपत्वात कथन्धात्वर्थत्वमित्यत आह / अवयवंकरोतीत्यर्थ इति // अबिन्दीत अविन्दिष्टामित्यादि / For Private And Personal Use Only