________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा बबाद-बबद / अबादीत्--अबदीत् / 'गद 52 व्यक्तायां वाचि' ।गदति। 2285 / नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिव पतिवहतिशाम्यतिचिनोतिदेग्धिषु च / (8-4-17) उपसर्गस्थान्निमित्तात्परस्य नेणः स्याद्गदादिषु / प्रणिगदति / जगाद / ‘रद 53 विलेखने' / विलेखनं भेदनम् / रराद / रेदतुः। ' णद 54 अव्यक्ते शब्दे / 2286 / णो नः / (6-1.65) ___ धातोरादेर्णस्य न: स्यात् / नदति / णोपदेशास्त्वनीटिनानाध्नन्द्रकननृतः / नाटेदर्दीर्घार्हस्य पर्युदासावटादिर्णोपदेश एव / तवर्गचतुर्थान्तनाधतेनूनन्योश्च केचिण्णोपदेशतामाहुः / पित्वेन कित्वाभावादेत्वाभ्यासलोपो न / बेदिथेति // अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ। बेदथुः / वेद / अथ उत्तमपुरुषणलि णलुत्तमोवेति णित्वविकल्पादुपधावृद्धिविकल्प इत्याह / बबाद बवदेति // बेदिव बेदिम / अबादीत् अबदीत् इति / अतो हलादेरिति वृद्धिविकल्पः / गदेति // व्यक्तवाक् मनुष्यकृतशब्दप्रयोगः / जगादेति // चुत्वजश्त्वे / उपधावृद्धिः। वैरूप्यापादकादेशादित्वादेत्वाभ्यासलोपौ न। जगदतुः जगदुरित्यादि / नेर्गदेति // रषाभ्यां नोण इत्यनुवर्तते। उपसर्गादसमासेऽपीत्यत उपसर्गादिति च। तच्च उपसर्गस्थे लाक्षणिकम्। तदाह / उपसर्गस्थादिति // रितपा शपाच निर्देशाः यङ् लुग्निवृत्यर्थाः / प्रणिगदतीति // भिन्नपदस्थत्वादप्राप्ता वचनम् / रदेति // णलि उपधावृद्धिमभिप्रेत्याह। ररादेति // रेदतुरियादि। अरादीत् / अरदीत्। णदेति ॥अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः। णोन इति // णइति षष्टयन्तम् / धात्वादेः षस्स इत्यतोऽनुवर्तनादाह / धातोरादेरिति // तेन अणतीत्यादी ननत्वम् / नस्स्यादिति // नकारः स्यादित्यर्थः / नदतीति // मेघादिरिति शेषः। णोन इति नत्वस्यानमित्तकतया लिणिमित्तादेशादित्वाभावादेत्वाभ्यासलोपी स्तएव / ननाद नेदतुरित्यादि / अथ नृत्नईनन्दनक्कनाट्नाथूनाधृनृवर्जम् णोपदेशा इति भाष्यं श्लोकार्धेन सङ्ग्रण्हाति / णोपदेशास्त्विति // नर्दशब्दे / नट अवस्पन्दने चुरादिः / नाथू ना यानादौ / द्वितीयचतुर्थान्तौ / टुनदि समृद्धौ / नक्क नाशने नृ नये / नृती गात्रविक्षेपे / एभ्योऽष्टभ्योऽ न्ये णकारादिधातवः इदानी नकारादित्वेन दृश्यमाना अपि नत्वसम्पन्ननकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः / नाटीतिण्यन्तस्य प्रयोजनमाह / नाटेरि ति // घटादिरिति // नट नृत्ताविति घटादिपठित इत्यर्थः / तत्फलं घटादौ वक्ष्यते / मतान्तरमाह। तवर्गेति // तवर्गचतुर्थान्तनाधधातोः नृनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः / अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् / भाष्यविरोधोऽत्रारुचिबीजम् / ननु For Private And Personal Use Only