________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2281 / झलो झलि / (8.2-26) झल: परस्य सस्य लोप: स्याज्झलि / असैद्धाम् / असैत्सुः / असैत्सीः / असैद्धम् / असैद्ध / असैत्सम् / असैत्स्व / असैत्स्म / पक्षे असेधीत् / असेधिटामित्यादि / 'खाह 49 भक्षणे'। ऋकार इत् / खादति / चखाद / ‘खद 50 स्थैर्ये हिंसायां च' / चाद्भक्षणे / स्थैर्येऽकर्मकः / खदति / 2282 / अत उपधायाः। (7-2-116) उपधाया अतो वृद्धि: स्यात् अिति णिति च प्रत्यये परे / चखाद / 2283 / णलुत्तमो वा / (7-1-91) उत्तमो णल्वा णित्स्यात् / चखाद-चखद / 2284 / अतो हलादेर्लघोः / (7-2-7) हलादेर्लघोरकारस्येडादौ परस्मैपदे परे सिचि वृद्धिर्वा स्यात् / अखादीत्अखदीत् / 'बद 51 स्थैर्ये' / पवर्गीयादिः / बदति / बबाद / बेदतुः / बेदिथ। त्वाभावादीडभावादिडभावाच, इट ईटीति सिचो लोपे अप्राप्ते। झलोझलीति // झल इति पञ्चमी। संयोगान्तस्यत्यतो लोप इति, रात्सस्येत्यतः सस्येतिचानुवर्तते। तदाह / झलः परस्य सस्य लोपः स्यादिति। असैद्धामिति // असैध् म् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् / पक्ष इति // इट्पक्षे इत्यर्थः / असेधीदिति // इट ईटीति सलोपः / नेटीति वृद्धिप्रतिषेधः। लधूपधगुणः। खादृ इति // अत्र ऋदित्वन्नाग्लोपीत्याद्यर्थमित्यभिप्रेत्याह / ऋकार इदिति // खदेति // स्थैर्यम् स्थिरीभवनम् / णलि अजन्तत्वाभावादचोञ् णितीति वृद्धेरप्राप्तौ / अत उपधायाः इति / वृद्धिः स्यादिति // मृजेर्वृद्धिरित्यतः तदनुवृत्तेरिति भावः / निति णिति चेति // अचोणितीत्यतः तदनुवृत्तेरिति भावः / चखादेति // एत्वाभ्यासलोपौ तु नात्र भवतः / पित्वे अकित्त्वात् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वाच्च / णलुत्तम इति। णित् स्यादिति // गोतोणदित्यतस्तदनुवृत्तेरिति भावः। चखाद चखदेति // णित्त्वे उपधावृद्धिः। तदभावे न / अतो हलादेरिति // सिचि वृद्धिः परस्मैपदेवित्यनुवर्तते / नेटीत्यस्मादिटीति ऊर्णोतेर्विभाषेत्यतो विभाषेति च। तदाह / हलादेरिति // हलाद्यङ्गावयवस्येत्यर्थः / आदिग्रहणं स्पष्टार्थम् / हल: परस्येत्येव सिद्धेः / अखादीदखदीत् इति // वृद्धौ तदभावे च इटईटीति सिल्लोपः / अखादिष्टामखदिष्टामित्यादि / बदेति // स्थैर्यम् स्थिरीभवनम् / पवर्गीयादिरिति // पवर्गतृतीयादिरित्यर्थः / नतु दंत्योष्ठयादिरिति भावः / बवादेति // अत उपाधाया इति वृद्धिः / बेदतुरिति // अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्वाभ्यासलोपाविति भावः / बबादेत्यत्र तु For Private And Personal Use Only