________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 59 2278 / सेधतेर्गतौ / (8-3-113) गत्यर्थस्य सेधते: न पत्वं स्यात् / गङ्गां विसेधति / ‘षिधू 48 शास्त्रे माङ्गल्ये च' / शास्त्रं शासनम् / 2279 / स्वरतिसूतिसूयतिधूजूदितो वा / (7.2-44) स्वरत्यादेरूदितच परस्य वलादेरार्धधातुकस्येड़ा स्यात् / 2280 / झषस्तथो?ऽधः / (8-2.40) झपः परयोस्तथोर्धः स्यान्न तु दधातेः / जश्त्वम / सिषेद्ध-सिषेधिथ / सेद्धा-सेधिता / सेत्स्यति-सेधिष्यति / असैत्सीत / स्तौतिण्योरेवेति नियमानषत्वम / सेधतेरिति / नषत्वमिति // नरपरेत्यतो नेत्यनुवृत्तेरिति भावः / गङ्गां विसेधतीति // गच्छतीत्यर्थः / इह उपसर्गात्सुनोतीति षत्वन्न भवति / अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायनिषेधः / नत्वादेशप्रत्यययोरित्यस्यापि / तेन सिषेधेल्यादी आदेशप्रत्यययोरिति षत्वम्भवत्येव / षिधू इति // ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह / शास्त्रं शासनमिति // माङ्गल्यन्तु शुभकर्म / पिधगत्यामितिवदस्यापि रूपाणि / नत्र वलादावार्धधातुके निलमिटि प्राप्ते। स्वरतीति॥ आर्धधातुकस्येलादेरियनुवर्तते / स्वरति यूनि सूयति धूञ् ऊदित् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / फलितमाह / स्वरत्यादरिति ॥स्वरतीति स्चूधातोः शपा निर्देशः। सूतीति सूयती. ति च लुम्विकरणस्य श्यन्विकरणस्यच सूधातोनिर्देशः / एवञ्च पू प्रेरण इति तौदादिकस्य न ग्रहणम् ।धून् कम्पने। स्वादिः ऋयादिश्च। अकारानुबन्धनिर्देशात / धू विधूनन इत्यस्य न ग्रहणम्। इट्सनिवेत्यतो वेत्यनुवर्तमाने वा ग्रहणं लिसिचारात्मनेपदेष्विति विकल्पनिवृत्यर्थमिति भाष्यम्। एवञ्च बलि इडभावपक्षे द्वित्वादी मिसेध् थ इति स्थिते / झषस्तथोरिति // झष इति पञ्चमी / नश्च थचेनि द्वन्दुः / नकारादकार उच्चारणार्थः / तकारथकारयोरिति लभ्यते। धः इति प्रथमैकवचनम् / अकार उभारणार्थः / धकार इति लभ्यते / अध इति षष्टयन्तम / धाधातुभिन्नस्यति लभ्यते / तदाह / झपः परयोरिति / जश्त्वमिति // सिसेध ध इति स्थिते झलाजश झानि प्रथमधकारस्य दकारे सिषेद्धति रूपमित्यर्थः / सिषिधिय सिषिध्व सिषिधिम सिषिध्म / क्रादिनियमस्तु नेडीति प्रक्रमान्न प्रापितस्यैवाभावस्य निवर्तकः / नतु विभाषादिप्रापितस्यापि / अनन्तरस्येति न्यायात् / इट्पक्षे आह / सिषधिथेति / सेद्धति // लुट् तास् इडभावः डा टिलोपः गुणः धत्वं / सेद्धारी सेद्धार इत्यादि / सेधितेति // इट्पक्ष रूपम् / सेत्स्यति सेधिष्यतीति / लटि स्यः इडिकल्पः। असौत्सीदिति ॥लुङस्तिप इकारलोप: फिल: सिच् इडभावः अस्तिमिच इति ईट बदबजेति वृद्धिः धकारस्य चर्वम् / असैध स् तामिति स्थिते। अपृक्त For Private And Personal Use Only